________________
श्राद्धप्र.
॥४९॥
मारितोरे रे, वञ्चकेति ततर्ज तम् ॥७५॥ प्रत्यूचे खङ्गिलः श्रेष्ठिन्निदानीमपि दर्शय । करोमि येन तं हत्वा, सफलांस्त्व-18| वृत्तिः मनोरथान् ॥ ७६ ॥ दत्त्वाथ तस्य तद्घातसङ्केतं मातृकागृहे । आजगाम ततः श्रेष्ठी, दुष्टबुद्धिः सवेश्मनि । ॥ ७७ ॥ स तत्रैकालवालस्थौ, लतादू इव सङ्गतौ। तौ वधूवरको वीक्ष्य, साक्षेपमिदमत्रवीत् ॥ ७८ ॥ रे युवाभ्यां किमद्यापि, पूज्यन्ते मातृका न ताः। यत्प्रसादादयं जज्ञे, सङ्गमो भवतोननु ॥७९॥ इत्युक्ते तेन पुष्पाद्यैर्भूत्वा पटलिकां द्रुतम् । प्रचेलतुस्तदार्थ, सूर्यास्तसमयेऽथ तौ॥८॥वीक्ष्य सागरिरटस्थस्तौ यान्तौ मातृकालये। एवं दध्यावये कोऽयं, पूजायाः समयो ननु ॥ ८१॥ यदेतौ नूतनोद्वाहावस्तं जिगमिष रविः । बहुदोषः प्रदोषश्च, तथासन्नतमं तमः ॥८२॥ एवं विमृश्य तौ तत्र, संस्थाप्य स्वयमीयिवान् । पूजापटलिकां लात्वा, ययौ भट्टारिकागृहे ॥ ८३॥ तदन्तःप्रविशन्नेव, जघ्ने कर्तिकया हृदि । खङ्गिलेन स दुर्गायै, बलिं कर्तुमिवाग्रतः॥८४॥ मृतमात्मजमाकर्ण्य, वक्षःस्फोटेन सागरः । पञ्चत्वमासदत् पुत्र-वियोगो हि सुदुस्सहः ॥ ८५॥ ततो राजाज्ञया श्रेष्ठिपुङ्गवैस्तुष्टमानसैः। दामनकः प्रभुश्चक्रे, श्रेष्ठिसागरवेश्मनः॥८६॥ स सुधीर्वर्तमानोऽपि, यौवनेऽतीवपावने । व्यधात्कानासक्तिं, बाधते नार्थधर्मयोः॥ ८७ ॥ स चक्रे न खलैः सङ्गं, दातृभिः कलहं सताम् । सत्सङ्गाम्भोजसेवायां,
॥४९॥ ययौ तु कलहंसताम् ॥८८॥ एवं तस्य विशिष्टाध्वाध्वनीनस्य महात्मनः। पुरोऽन्यदापठत्कोऽपि, भट्टो गाथामिमां यथा ॥८९॥"अणुपुंखमावहतावि, आवया तस्स संपया हुंति । सुहदुक्खकच्छपुडओ,जस्स कयंतो वहइ पक्खं॥२०॥"तच्छ
Jain Education indin
For Private Personal use only
Collinelibrary.org