________________
दूत्वा तस्य भट्टस्य, दीनाराणां ददौ मुदा । लक्षत्रयीं यथावृत्तवृत्तशंसनरञ्जितः ॥९१॥ अनेनान्यधनान्धन, कियद्दत्त
मितीर्ण्यया । ज्वलन्तो नागरा राजे, तं वृत्तान्तं व्यजिज्ञपन् ॥९२॥ नरवर्मनृपेणाथ, समाहूय स्वपूरुषैः। त्रिलक्षीदानवृत्तान्तं, पपृच्छे मणिकारसूः॥९३॥ मूलतोऽपि खवृत्तान्तं, यथावृत्तमचीकथत् । दामन्नको नृपस्याग्रे, प्रौढपुण्यप्रगल्भवाक् ॥ ९४ ॥ नृपेणाथ मुदोत्फुल्लमुखेन सकले पुरे । स एव विदधे मुख्यो, मार्गाभिज्ञोऽध्वगेष्विव ॥ ९५॥ एवं पूर्वभवोपात्तपुण्यप्राग्भारयोगतः । पितेव सर्वलोकानां, संमतः समजायत ॥ ९६ ॥ संप्राप्य सुगुरोर्वक्रानं धर्म प्रपाल्य च । आसाद्य च क्रमान्मृत्यु, बभूव प्रवरः सुरः ॥ ९७ ॥ भूयो मर्त्यभवं प्राप्य, जैनी दीक्षां प्रपद्य च । निष्ठापिताष्टकर्मा च, क्रमान्मोक्षं स यास्यति ॥ ९८ ॥ इतिदामनकचरितं, भो भव्यजना ! निशम्य निजशक्त्या । कुरुत प्रत्याख्यानं, गतप्रमादा यदायत्तम् ॥९९॥(आर्या)इति सामान्यफलं विशेषस्तु यथा-"पञ्चक्खाणंमि कए,आस|वदाराई हुंति पिहियाई। आसववुच्छेएण य,तण्हावुच्छेयणं होई ॥१॥ तण्हावुच्छेएण य, अउलोवसमो भवे मणुस्साणं। अउलोववसमेण पुण, पच्चक्खाणं हवइ सुद्धं ॥२॥ तत्तो चरित्तधम्मो, कम्मविवेगो अपुत्वकरणं तु।तत्तो केवलनाणं, तत्तो मुक्खो सयासुक्खो ॥३॥ एवं वन्दनकविधिः। _ साम्प्रतं प्रतिक्रमणविधिः कथ्यते तत्र देवसिकादिप्रतिक्रमणविधिरमूभ्यो गाथाभ्योऽवसेयः। तत्रेदंदैवसिकम्जिणमुणिवंदणअइआरुस्सग्गो पुत्तिवंदणालोए । सुत्तं वंदणखामण, वंदण तिन्नेव उस्सग्गा॥१॥ चरणे दंसण नाणे,
K
Join Education
anal
For Private Personel Use Only
ainelibrary.org