SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ -****06*XASEGERA अन्यत्रोच्छसितात् ऊर्वश्चासग्रहणात् ।पञ्चम्यर्थे तृतीया एवमुत्तरत्रापि, निःश्वसितात् श्वासमोक्षणात् , कासितात् क्षुतात् , जम्भितात्, उद्गारितात्, एतानि च प्रतीतानि, वातनिसर्गोऽधोवातनिर्गमस्तस्मात् , कासितादीनि18 च जीवरक्षार्थ मुखे हस्तदानादियतनया कार्याणि, 'भमलीए' अकस्माद्देहभ्रमः, 'पित्तमुच्छाए' पित्तसङ्कोभादीपन्मोहो मूर्छा तस्याः, तयोश्च सत्योरुपवेष्टव्यं, सहसा पतने मा भूत्संयमात्मविराधनेति । सुहुमेहिं इत्यादि । | सूक्ष्मेभ्योऽङ्गसञ्चालेभ्यो रोमोत्कम्पादिभ्यः, सूक्ष्मेभ्यः खेलसञ्चालेभ्यः खेलः श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसञ्चालेभ्यो हनिमेषादिभ्यः। 'एवमाइएहिमित्यादि' एवमादिभिरागा(का)रैरपवादरूपैरादिशब्दादन्येपि गृह्यन्ते, अग्नेर्विद्युतो वा स्पर्शने प्रावरणं गृह्णतोऽपि, मार्जारमूपकादेः पुरतो गमनेऽग्रतः सरतोपि, चौरसम्भ्रमे राजसम्भ्रमे वा सर्पदष्टे आत्मनि परे वा साध्यादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भङ्गः। यदाहुः-'अगणीओ छिंदिज व बोही खोभा यक |दीहडको वा। आगारेहिं अभग्गो उस्सग्गो एवमाईहिं' एतैरभग्नः सर्वथा अखण्डितः, अविराधितो देशतोऽप्यविनाशितो भवेन्मम कायोत्सर्गः । कियन्तं कालं यावदित्याह-जावेत्यादि, यावदहतां भगवतां नमस्कारेण ‘णमो अरि हंताणमित्यनेन' न पारयामि न पारं गच्छामि, तावत्किमित्याह- 'तावेत्यादि' तावन्तं कालं कायं देह, स्थानेन ऊर्ध्वस्थानादिना, मौनेन वाग्निरोधेन, ध्यानेन मनःसुप्रणिधानेन, 'अप्पाणंति' आपत्वादात्मीयं कायं व्युत्स जामि कुव्यापारनिषेधेन त्यजामि।साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम्-"घोडग लयाय खंभे, कुडे **** Jan Education For Private Personal use only Jw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy