________________
श्राद्धप्र.
॥१६॥
माले य सबरिवहु नियले। लंबुत्तरथणउड़ी, संजइ खलिणी य वायस कवितु॥१॥ सीसोकंपियमूई अंगुलिभमुहा य
वृत्तिः वारुणी पेहा ॥ नाहीकरयलकुप्परउस्सारिय पारियंमि थुई॥२॥" अश्ववद्विषमपादः१ वाताहतलतावत्कम्पमानः२|81 स्तम्भे कुज्ये वाऽवष्टभ्य ३ माले वोत्तमा निधाय ४ अर्धवसनशबरीवत् गुह्याग्रे करौ कृत्वा ५ वधूवदवनतोत्तमाङ्गः६ निगडितवचरणौ विस्तार्य मेलयित्वा वा ७ नाभेरुपरि जानुनोरधश्च लम्बमाननिवसनः ८ दशादिरक्षणार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९ शकटोर्धिवदङ्गुष्ठौ पाणी वा मीलयित्वा १० संयतीवत्प्रावृत्य ११ कनिष्ठ (विष्ठ )|| वद्रजोहरणमग्रतः कृत्वा १२ वायसवत् चक्षुर्गोलको भ्रमयन् १३ कपित्थवत् परिधानं पिण्डयित्वा १४ यक्षाविष्ट |इव शिरः कम्पयन् १५ मूकवत् हूहूकुर्वन् १६ आलापकगणनार्थमङ्गुलीभ्रुवौ वा चालयन् १७ वारुणी सुरा, तद्वत् छु (बू) डयन् १८ अनुप्रेक्ष्यमाणो वानर इवौष्टपुटौ चालयंश्च कायोत्सर्ग करोतीत्येकोनविंशतिर्दोषाः १९॥ सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह- 'नाहित्ति' नाभेरधश्चत्वार्यगुलानि चोलपट्टः 'करयलत्ति कुर्वन्ति दक्षिणेतरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्परित्ति' कूपराभ्यां चोलपट्टश्च धरणीयः 'उस्सारिय पारियंमि थुईत्ति' उत्सारित पूरिते कायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिभणनीया। पाठान्तरं वा 'एगूणवीस दोसा काउस्सग्गस्स वजिजत्ति'। सुबोधश्चैतदिति गाथाद्वयार्थः । कायोत्सर्गे च 'चन्देसु निम्मलयरे'
॥१६॥ त्यन्तश्चतुर्विंशतिस्तवश्चिन्त्यः। पारिते च समस्तो भणितव्यः, एवमैर्यापथिकी प्रतिक्रम्य महावृत्तानर्थयुक्तानपुनरुक्ता-16
Jain Education
For Private & Personel Use Only
jainelibrary.org