SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नमस्कारान् भणतीति, ततो 'अन्नोन्नंतरअंगुलिकोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं तह जोगमुद हत्तीत्येवलक्षणया योगमुद्रया प्रणिपातदण्डकं पठति । सचायं नमोत्थुणं अरिहंताणं भगवंताणं' _ नमो नमस्कारोऽस्तु भवतु। णं वाक्यालङ्कारे केभ्योऽर्हन्यः, अत्र पाठत्रयम् अरहताणं, अरिहंताणं, अरुहंताणं ति, तत्र अर्हन्ति शक्रादिकृतां पूजामित्यहन्तः, अरीन् कर्मलक्षणान् घ्नन्तीत्येवं साधवोऽरिहन्तारः, न रोहन्ति | दिदग्धकर्मवीजत्वात्पुनः संसारे न जायन्त इत्यरुहन्तस्तेभ्यः 'चतुर्थ्याः षष्ठी इति (८-३-१३१) प्राकृतसूत्राचतुर्थ्याः स्थाने 3 षष्ठी। बहुवचनं तु क्षेत्रकालभेदेनाहद्वहुत्वख्यापनार्थम् , एते च नामाद्यनेकविधा इति भावार्हगृहणार्थमाहभगवद्भयः भगोऽत्र पडिधः यथा 'ऐश्वर्यस्य समग्रस्य १ रूपस्य २ यशसः ३ श्रियः ।।धर्मस्याथ ५ प्रयत्नस्य ६ पण्णां भग इतीङ्गना' भगः समग्रैश्चर्यादिलक्षणो विद्यते येषां ते भगवन्तस्तेभ्यः संपत् १॥ एवंविधा एव भगवन्तो विवेकिनां स्तोतव्याः इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता साम्प्रतमस्या एव हेतुसम्पदमाह 'आइगराणं तित्थयराणं सयंसंबुद्धाणं' खखतीर्थेषु समस्तनीतिहेतुश्रुतधर्मस्यादिकर्तृभ्यः, तीर्थकरेभ्यः तीर्थ चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कारिभ्यः, D For Private 8 Personal Use Only Jain Education r.jainelibrary.org na
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy