SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सौ देवदुन्दुभिम् । ततस्तदैव सोऽप्राप्स्यत्केवलज्ञानमुज्ज्वलम् ॥ १८ ॥ अनेन भावशून्येन, नूतनश्रेष्ठिना पुनः। सुपादानतः प्राप्तं, स्वर्णवृष्टयादिकं फलम् ॥ १९॥ समाधिरहितो जीवः, स्यालभेतैहिकं फलम् । समाधिना पुनयुक्तः, वर्गमोक्षावपि क्षणात् ॥ २०॥ जिनदत्तं प्रशस्याथ, ते सर्वेऽगुर्यथागतम् । जिनास्तदेवं विज्ञेया, नूनं भावसमाधिदाः ॥२१॥ | तथा-'चन्देसु इत्यादि'पञ्चम्यर्थे सप्तमी,ततश्चन्द्रेभ्यो निर्मलतराः कर्ममलकलङ्कापगमात् ,आदित्येभ्योऽधिकं प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात् , यदागमः"चंदाइच्चगहाणं, पभा पयासेइ परिमियं खितं । केवलिय-10 नाणलंभो। लोयालोयं पयासेइत्ति" सागरवरः स्वयम्भूरमणाम्भोधिस्तद्वद्गम्भीराः परीपहाद्यक्षोभ्यत्वात् ,सिद्धाः क्षीणाशेषकर्माणः, सिद्धिं परमपदावाप्ति, मम, दिशन्तु प्रयच्छन्तु । 'अडवीस पयपमाणा, इह संपय वण्ण दुसयछप्पण्णा । नाम जिणत्ययरूवो, चउवीसथउ एस अहिगारो'॥ एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोकेऽर्हचैत्यानां वन्दनाद्यर्थ कायोत्सर्गक-12 हरणायेत्थं पठति-सव्वलोए अरिहन्तचेइयाणमित्यादि वोसिरामीति यावत् ।अर्थःप्राग्वत् ,नवरं सर्वलोके अधस्तिर्यगृर्द्धलो-15 करूपे,तत्राधोलोके चमरादिभुवनेषु द्वासप्ततिलक्षाधिकसप्तकोटिसंख्येषु १ तिर्यग्लोकेऽसंख्येयेषु व्यन्तरनगरद्वीपाचल ज्योतिष्कविमानादिपुरऊद्ध लोके सौधर्मादिवर्गगतविमानेषु त्रयोविंशत्युत्तरसप्तनवतिसहस्राधिकचतुरशीतिलक्षसंख्ये-2 ४ घिति ३अत एव स्तुतिरत्र सर्वतीर्थकरसाधारणा। एप सर्वलोकस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः, तृतीयो दण्डकः॥ CCCCIASISARKARS Jain Educati o INo. nal For Private & Personal Use Only Tw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy