________________
श्राद्धप्र.
वृत्ति
साम्प्रतं येन तेऽर्हन्तस्तत्कथिताश्च भावा ज्ञायन्ते तत्रदीपकल्पं श्रुतमर्हति कीर्तनम्। तत्रापि तत्प्रणेतॄन् प्रथमं स्तौति-
पुक्खरवरदीवड्ढे, धायइसंडे य जंबूदीवे य । भरहेरवयविदेहे, धम्माइगरे णमंसामि ॥ १॥ ___ पुष्करवरद्वीपस्तृतीयद्वीपस्तस्यार्द्ध मानुषोत्तरपर्वतादर्वाग्भागवर्तिनि, तथा धातकीखण्डे च द्वितीयद्वीपे, (जम्बूद्वीपे चाये ) यानि भरतैरावतमहाविदेहानि पञ्चदश क्षेत्राणि तेषु प्राकृतत्वादेकवचनम् । धर्मस्य श्रुतधर्मस्यादि-12 करान्नमस्यामि स्तुवे । एष षष्ठोऽधिकारः। अधुना श्रुतधर्म स्तौति| तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स F॥२॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । कोदेवदाणवनरिंदगणच्चि-14
अस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥ सिद्धे भो पयओ णमो जिणमए नंदी सया संजमे,
देवनागसुवण्णकिण्णरगणसब्भूअभावच्चिए । लोगो जत्थ पइटिओ जगमिणं तेलोकमच्चासुरं, धम्मो में 2वडउ सासओ विजयओ धम्मुत्तरं वड्डउ ॥४॥
तमोऽज्ञानं तदेव तिमिरं यद्वा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं तिमिरम् , तस्य तयोर्वा पटलं
CARROCOCCASER-SCRECOLORS
॥२६॥
Jain Education
For Private Personal Use Only
jainelibrary.org