________________
आसायणाए तित्तीसन्नयराए जंकिंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुकडाए कोहाए माणाए मायाए लोभाए सव्वकालिआए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि' ॥ १॥ | . क्षमणीयः सोढव्यो, भे भवद्भिः, क्लमः संस्पर्शे सति देहवाधारूपः, अल्पक्लान्तानां निरावाधानां, बहुशुभेन, |भे भवतां, दिवसो व्यतिक्रान्तः, दिवसग्रहणं रात्राद्युपलक्षणार्थम् , दिवसे च तीर्थप्रवर्त्तनं पाक्षिकाद्यनुष्ठानं प्रश-1 स्तश्च स इति ज्ञापनार्थम् , इति तृतीयं स्थानम् । अत्र गुरुवचनं 'तहत्ति'तथेति यथा त्वं ब्रूपे तथास्तीत्यर्थः ३॥ शिष्यो देहवात्ती पृष्ट्वा संयमवाता पृच्छति 'जत्ता भे' यात्रा संयमखाध्यायादिरूपा भे भवतामुपसर्पतीति तुर्य 8 स्थानम् , अत्र गुरुवचनम् 'तुझंपि वट्टएत्ति' मम तावत्संयमयात्रोत्सर्पति तवापि सोत्सर्पतीत्यर्थः ४ । पुनर्विनेयः प्राह-'जवणिजं च भे, यापनीयं च इन्द्रियनोइन्द्रियैरवाधितं भे भवतां शरीरमिति गम्यम् , इति पञ्चमं | स्थानम् । एवं तथेत्यर्थः ५ । पुनः शिष्यो ब्रूते-क्षमयामि क्षमाश्रमण । देवसिकं व्यतिक्रमं खापराधमिति षष्ठं, अत्र गुरुवचनम् 'अहमवि खामेमि तुम्भे' अहमपि क्षमयामि युष्मानविधिशिक्षणादिकं व्यतिक्रमं६। ततो विनेयोऽभ्युत्थाय । 'आवस्सियाए' इत्यादिना आलोचनाhण 'तस्स खमासमणो पडिकमामि' इत्यादिना प्रतिक्रमणा
**CESSORIESTORAGE
Jain Education
For Private
Personel Use Only
www.jainelibrary.org