________________
श्राद्धप्र.
१ यथा “इच्छा य १ अणुन्नवणा २, अव्वाबाहंच३जत्त ४ जवणाय ५॥ अवराह खामणावि य ६, छहाणा हुति लावदणए।" अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति प्रतीक्षखेति आवश्यकचों, वृत्ती तिविणति तु, त्रिविधनात
मनोवाकायैः सङ्केपेण वन्दखेत्यर्थः । ततः शिष्यः सङ्केपेण वन्दते । अव्याक्षिप्तस्तु छन्देनेति भणतीति प्रथम गुरुव
चनम् यथा-छेदेण १ अणुजाणामि २, तहत्ति ३ तुझंपि वटए ४ एवं ५। अहमवि खामेमि तुम ६, वयणाइ वदजाणरिहस्स" छन्देनेति कोऽर्थो ! ममापि निराबाधमेतदिति। ततः शिष्यो ब्रते-अनजानीत अनुमन्यध्वम् , में मम ||
मितावग्रहम् , तत्र यथा-देविंद१राय २गिहवाइ ३, सागरि४ साहम्मि ५ उग्गहा पंच। गुरुउग्गहों पुणो इह, आ|यपमाणो चउदिसंपि ॥१॥ इति द्वितीय स्थानम् , अत्र गुरुवचनम अनुजानामीति २ शिष्यो नैषिधिक्या निषिद्धान्यव्यापाररूपया अवग्रहे प्रविश्य, विधिनोपविश्य, गुरुपादौ खललाटं च कराभ्यां स्पृशन्निदमाह-अधः
काय गुरुचरणलक्षणं प्रति, कायेन मदीयहस्तललाटलक्षणेन संस्पृशंस्तमप्यनुजानीध्वमिति योगः। तत उन्नम्य मूवर्द्धवद्धाञ्जलिर्गुरुमुखनिविष्टदृष्टिरिदमाहहा खमणिज्जो भे किलामो, अप्पकिलंताणं बहसुभेण भे दिवसो वइतो, जत्ता भे, जवणिजं च भे,|| है| खामेमि खमासमणो, देवसिअं वइक्कम, आवस्सिआए पडिकमामि खमासमणाणं देवसिआए|
॥३७॥
Jain Education intral
For Private & Personel Use Only
linelibrary.org