________________
SHOROCESCREENSHOCAUROLANCE
अचिरेण विमाणवासं वा ॥२॥ कारणानि ८, पडिक्कमणे १ सज्झाए २, काउस्सग्गा ३ वराह ४ पाहुणए ५।। आलोयण ६ संवरणे ७, उत्तमट्टे य८बंदणयं ॥१॥ सर्वमप्यनुष्ठानं प्रथमं साधूनुद्दिश्य सूत्रेऽभिहितम् , श्राद्धस्य तु यथायोग्यमायोजनीयम्। तत्र प्रतिक्रमणे, उभयोरपि वन्दनम् 'चत्तारि पडिक्कमणे किइकम्मा' इति वचनात् , तथा
साधोः खाध्यायस्य प्रस्थापने प्रवेदने प्रतिक्रमणे आसनानुज्ञापने च, कायोत्सर्गे च विकृत्यनुज्ञारूपे, तथोभयोरपि है अपराधक्षामणायां, प्राघूर्णके, आलोचनायां च, संवरणे भक्तार्थिनः केनचित्कारणेन पुनरभक्तार्थप्रत्याख्याने दिवसच
रिमप्रत्याख्याने वा, उत्तमार्थे चाराधनाकाले इति । दोषाः ६ "माणो १ अविणय २ खिंसा ३, नीयागोयं ४ अबोहि ५भववुड्डी ६। अनसंतो(मंते) छहोसा, एवं अडनउय ठाणसयं" इदानी वन्दनकसूत्रं व्याख्यायते-इह शिष्यो विधिवातिलेखितमुखवस्त्रिकात्मदेहः ईषच्चावनतकायः करद्वयगृहीतरजोहरणादिरवग्रहाद्वहिःस्थितो वन्दनायोद्यत एवमाहइच्छामि खमासमणो वंदिउं जावणिजाए, अणुजाणह मे मिउग्गहं, निसीहिआए अहोकायं कायसंफास | इच्छामि अभिलषामि, हे क्षमाश्रमण ? क्षमोपलक्षितदशविधश्रमणधर्मप्रधान, वन्दितुं नमस्कतुं, यापनीयया । याप्यते कालः क्षिप्यते यया सा यापनीया तया शक्तिसमन्वितयेत्यर्थः । कया! नैषेधिक्या निषेधः। प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैषेधिकी तनुस्तया इतीच्छानिवेदनं प्रथमं स्थानं|
MORKOCOCCAKACHCSCORK-762
Jain Educatio
n
For Private & Personal Use Only
Oww.jainelibrary.org