________________
श्राद्धप्र. हेण च प्रायश्चित्तेनात्मानं शोधयितुकामो अवग्रहानिःसृत्येदं पठति 'आवस्सियाए' इत्यादि, अवश्यकार्येषु चर
है वृत्तिः णकरणेषु भवा क्रिया आवश्यिकी तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात्रतिक्रमामि निवर्ते, ॥३८॥
इत्थं सामान्येनाभिधाय विशेषेणाह-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना, निरुक्त्या यलोपः, तया, किंविशिष्टया! त्रयस्त्रिंशदन्यतरया व्यधिकत्रिंशदाशातनानामेकतरया ताश्चेमाः
"पुरओ पक्खासन्ने, गंता चिट्टण निसीयणायमणे । आलोयण पडिसुणणे, पुवालवणे य आलोए १। तह उव15| दंस निमंतण खध्धायमणे तहा अपडिसुणणे । खध्धत्ति य तत्थगए, किं तुम तज्जाय नो सुमणे २। नो सरसि कहं दछित्ता परिसं भित्ता अणुट्टियाइ कहे । संथारपायघट्टण चिच्चसमासणे आवि ३।' आसां व्याख्या-गुरोः पुरतः
* पार्थयोरासन्ने च पृष्ठतः प्रत्येकं २ गमनं ३ स्थानं ३ निषदनं ३ कुर्वतः ९ गुरोः पूर्व बहिर्गतेनाचमनं ||१० पूर्व गमनागमनमा(ना)लोचनं ११ रात्रौ कः खपिति को जागर्तीति पृच्छति गुरौ जाग्रतोऽप्यप्रतिश्रवण-18/
म् १२ साध्वादेरागतस्य प्रथममालपनं १३ भिक्षां शैक्षकस्य कस्यचिदालोच्य पश्चाद्गुरोरालोचनं १४ है एवं गुरोरुपदर्शनं १५ निमन्त्रणं च १६ गुरुमनापृच्छय यथारुचि साधुभ्यः खध्धेत्ति प्रचुरं ददतः १७ गुरोर्यत्किञ्चिद्दत्वा स्वयं स्निग्धमधुराधुपभोगादनं १८ अप्रतिश्रवणं रात्रिवच्छेषकालेऽपि १९ खध्धेत्ति गुरूं
॥३८॥ प्रति निष्ठुरं भणनम् २० 'तत्थगएत्ति' तत्रस्थस्यैव प्रतिवचनं ददतः २१ गुरुं प्रति किमिति वचनं २२
CROSALADSAURDCREALL
in Edu
Amation
For Private & Personal Use Only
www.jainelibrary.org