________________
श्राद्धप्र.
॥५२॥
Jain Educatio
द्वौ तैश्च नीत्वाट्टे, धर्मनन्दस्य दर्शितौ ॥ ५ ॥ भणितं चानयोर्मूल्यात्तिलान्नादि प्रयच्छ नः । अतिभारादिना श्रेष्ठी, सौवणौ तावलक्षयत् ॥ ६ ॥ उवाचाभ्यां न मे कार्य, ततस्तैस्तौ प्रदर्शितौ । लोभनन्दस्य तेनापि, जज्ञाते तौ यथास्थितौ ॥ ७ ॥ क्षितौ क्षिप्रमद्दान्तस्तेभ्यस्तै लाद्यदाद्वहु । श्रेष्ठी पृष्ट्वा कुशोत्पत्तिं तान् मर्त्यानित्युवाच च ॥८॥ | ममास्त्ययः कुशैः कार्यमतोऽत्रैव च नित्यशः । युष्माभिर्भा (स्ता) समानेयास्ततस्ते तत्प्रपेदिरे ॥ ९ ॥ आनयन्ति कुशद्वन्द्वमन्वहं तेऽपि तत्र सः । श्रेष्ठी झगित्य संतुष्टस्तुच्छमूल्यात्तदग्रहीत् ॥ १० ॥ अतीव मूर्छया सोऽथ, पुत्राणां पृच्छतामपि । कुशव्यतिकरं तं न समाचख्यावविश्वसन् ॥ ११ ॥ विवाहे सोऽन्यदासन्नग्रामे मित्रनिमन्त्रितः । शिक्षां दत्वा कुशादाने, पुत्राणां कथमप्यगात् ॥ १२ ॥ खनकैस्तैरथानीतौ दृष्ट्वा श्रेष्ठिसुतैः कुशौ । तैस्तौ हस्ते गृहीत्वोर्व्यामा| स्फाल्य स्फोटितौ कुधा ॥ १३ ॥ प्रेक्ष्य स्वर्णमयावेतौ, जनो भूयानमीलित् । श्रेष्ठवप्यथागतस्तत्र, तं वृत्तान्तमवेत्य सः ॥ १४ ॥ विषद्य ताड्यमानः खौ, पदावाहत्य सानुना । अभाङ्क्षीन्मङ्खु तौ ध्यायन्, घिगेतौ ग्रामग्रा| मिणौ ॥ १५ ॥ सर्वमेतदथो राजनरै राज्ञे निवेदितम् । राज्ञाप्याकार्य तत्पृष्टाः खनका मूलतोऽभ्यधुः ॥ १६ ॥ धर्मनन्दं ततो राजा, वेत्रिणानाययन्मुदा । लोभनन्दं पुनर्वध्वारक्षकैश्चैौरवत्कुधा ॥ १७ ॥ कृतानतिमथाप्राक्षीद्धर्मनॐ न्दं नराधिपः । कुशाः किं न त्वयोपात्ताः कथिताश्च न काञ्चनाः ॥ १८ ॥ सोऽवोचत व्यथां भूरिव्रतभङ्गभया| दिति । तत्रालीकवचोवर्जी, कथं स्वर्णमयौ ब्रुवे ॥ १९ ॥ स्तेयत्यागी च गृह्णामि, तदयोमूल्यतः कथम् । स्वत्रतादतिरिक्तं
tional
For Private & Personal Use Only
वृत्तिः
॥५२॥
ww.jainelibrary.org