________________
PHAROSAAREREAHOO MAILA
हस्यमानः पदे पदे ॥२१९ ॥ विपाकः कर्मणां हीति, चिन्त्यमानः सुयोगिभिः । ईदृशानि च पापानि, न कार्या-12 णीति वादिभिः ॥२२०॥ दुर्दान्तडिम्भसातैः समन्तात्परिवेष्टितः। कान्दिशीकः समग्रासु, चक्षुषी दिक्षु विक्षिपन् ॥ २२१ ॥ एवं विडम्बनापूर्व, भ्रामयित्वाऽखिले पुरे । आघातभूमिकां निन्ये, नगरारक्षकैस्ततः ॥ २२२ ॥ क्षित्वा तं शूलिकायां ते, मुमुचुश्चरपूरुषान् । कस्कोऽस्य कुरुते किं किं, येन सोऽपि निगृह्यते ॥२२३॥ ततश्चातपतप्तस्य, तस्यासृग्विनिसर्गतः। तृषात्यर्थे समुत्पेदे धिगिमां या तदाप्यभूत् ॥२२४॥ यः प्रयाति तदासन्नं, सलिलं तमयाचत । न कोऽपि पाययामास, भीमभूपतिभीलुकः ॥२२५॥ श्रेष्ठयागाजिनदत्तोऽथ, पथा तेन तमप्यसौ। ययाचे तदथोपेत्य, सदयोऽसौ तमब्रवीत् ॥२२६॥ पानीयं पाययिष्यामि, किन्तु पञ्चनमस्कृतिम् । तत्परः स्मर येन त्वं, लभेथाः सुगतिं यतः ॥२२७॥ हिंसावाननृतप्रियः परधनाह" परस्त्रीरतः, किञ्चान्येष्वपि लोकगर्हितमहापापेषु गाढोद्यतः। मन्त्रेशंस यदि स्मरेदविरतं प्राणात्यये सर्वथा, दुष्कर्मार्जितदुर्गदुर्गतिरपि स्वर्गीभवेन्मानवः (शार्दूलविक्रीडितम्) ॥२२८॥ ततस्तं श्रावकेणोक्तं, नमस्कारं मुहुर्मुहुः । सर्वापस्मारविस्मारं संसस्मार स तस्करः ॥२२९॥ श्रावकोथ गृहं गत्वा, गृहीत्वा करकं करे । यावदायात् द्रुतं तावत्, पञ्चत्वं प्राप तस्करः ॥ २३० ॥ महर्द्धिकेषु यक्षेषु, देवत्वेनोपपद्यत । यादृशीमतिरन्ते हि, गतिः स्यात् खलु तादृशी ॥ २३१॥ इतश्च तैन्नरैर्गुप्तैर्गत्वा राज्ञे निवेदितः। जिनदत्तस्य वृत्तान्तः, सोऽथ तं वध्यमादिशत् ॥२३२॥ ततश्चारक्षकर्मक, स समारोप्य रासभे। विडम्बयितुमारेभे,
FREERSECREATRESCARRER
Jain Educati
o
n
For Private & Personel Use Only
A
w
.jainelibrary.org