________________
श्राद्धम.
॥ ९ ॥
Jain Education
| ॥ २०४ ॥ निमोपितं च तस्याग्रे शूलाभिन्नं च तस्करम् । दीयमाननमस्कारमिव श्राद्धार्चयान्वितम् ॥ २०५ ॥ अपूर्वमिदमाश्चर्य, दृष्ट्वा राजमृगाङ्कसः । ऊचे तत्पूजकं भद्र, वृत्तान्तोऽयं निवेद्यताम् ॥ २०६ ॥ सोऽब्रवीदिह रा जास्ति, यथार्थः शत्रुमर्दनः । हितः पितेव शिष्टानामशिष्टानां कृतान्तवत् ॥ २०७ ॥ तथात्र जिनदत्ताख्यः, श्रेष्ठी श्रावककुञ्जरः । करुणारसपाथोधिः, सत्त्वरत्नमहानिधिः ॥ २०८ ॥ अत्रैकदा कुतोऽप्येस हुण्डिको नाम तस्करः । अलक्ष्यचौरिकां चक्रे, सततं विश्वविश्रुतः ॥ २०९ ॥ सोऽन्यदा श्रीमतो गेहात् खात्रेण खर्णमग्रहीत् । प्रबुद्धेनाथ पूञ्चक्रे गृहलोकेन तत्क्षणात् ॥ २१० ॥ ततश्चारक्षपुरुषैर्वेष्टयित्वा समन्ततः । सलोप्रः स गृहीतस्तैर्न हि गोधा बिले विले ॥ २११ ॥ निवेदितोऽथ राज्ञस्तैस्तस्करो भास्करोदये । विश्ववैरी विडम्ब्योऽसौ, हन्यतामित्युवाच |सः ॥ २१२ ॥ निम्बपत्रस्रजा रक्तकरवीरस्रजा च तैः । शरावमालिकाद्यैश्च, मण्डितो वध्यमण्डनैः ॥ २१३ ॥ जीर्णशीर्णकलिओन, त्रियमाणेन मूर्धनि । कण्ठक्षिसेन लोप्रेण, दूरादपि स लक्षितः ॥ २१४ ॥ समारोप्य खरे कर्णे, डिण्डिमास्फालपूर्वकम् । उच्चैरुद्धोषयांचक्रे तदागश्चत्वरादिषु ॥ २१५ ॥ भो भोः शृणुत हे लोकाचौरि| कामीदृशीमसौ । यच्चक्रे हुण्डिकस्तेन, नीयते वध्यधामनि ॥ २१६ ॥ आत्मनीना जनास्तद्भो, मा कार्षीत्कोऽपि चौरिकाम् | न्यायचञ्चूर्नृपः स्वस्याप्यन्यायं न सहिष्यते ॥ २१७ ॥ ततस्तैस्ताड्यमानोऽसौ, यष्टिलोष्टादिभिर्भृशम् । निष्कृपैः शप्यमानश्थ, स्वपापफलमाप्नुहि ॥२१८॥ सज्जनैर्वीक्ष्यमाणश्च, कृपामन्थरलोचनैः । सदा प्रमत्तैः खिङ्गाद्यै
For Private & Personal Use Only
वृत्ति:
॥९॥
w.jainelibrary.org.