SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ४४ 'तिव्वअणुरागित्ति' कामभोगतीव्रानुरागः, कामेषु शब्दादिषु भोगेपु रसादिपु तीब्रानुरागोऽत्यन्तं तदध्य- वृत्तिः दवसायः ५ स्वदारसंतोषिणश्च त्रय एवान्त्यातिचाराः आद्यौ तु भङ्गावेव । स्त्रिया अपि तथैव । यद्वातिक्रमा॥६४॥ दिभिरतिचारताऽवसेया। उक्तं च-परदारवजिणो पंच हुंति तिन्नि उ सदारसंतुटे । इत्थीइ तिन्नि पंच ब, भंगविगप्पेहि नायबत्ति । १।" एतानाश्रित्य यद्धमिति प्राग्वत् । अत्र सुरप्रियकथा___ मगधेषु पुरं राज-गृहं तत्र द्विजोऽभवत् । प्रभासगणभृद्भाता, श्राद्धो यज्ञप्रियाभिधः॥१॥ प्रिया यज्ञयशास्तस्य, तनयश्च सुरप्रियः। रूपसौभाग्यशीलाद्यैः, यः सुराणामपि प्रियः॥२॥आयान्तमन्यदा राज-गृहे धर्मरुचिं मुनिम् । प्रभासः माह तत्रानुशिष्ट्ये यज्ञप्रियं द्विजम् ॥३॥ अगान् मुनिः क्रमाद्यज्ञ-प्रियौकः सोऽपि ६ वीक्ष्य तम् । ससंभ्रममथोत्थाय, डुढौके खयमासनम् ॥ ४ ॥ तत्रासीनं ववन्देतं, विप्रस्तत्वजनास्तथा। मुनिस्तान्व-16 न्दयामास, श्रीवीरंसपरिच्छदम्॥५॥तानूचे चा(सो)ऽनुशास्त्येवं, प्रभासो मन्मुखेन वः। मनुष्यत्वादिसामग्री, युष्मा-17 भिः प्राप्य दुर्लभाम् ॥ ६॥ धर्मकार्येषु नो कार्यो, भोः प्रमादो मनागपि । द्विजोऽपि तन्मनाक्यं, तथेति प्रत्य| पद्यत ॥ ७॥ मुनिर्जगाद किं खानि, निर्वहन्ति व्रतानि वः । त्वत्प्रसादादियत्कालं, नियूँढानीति सोऽवदत् ॥८॥ (ग्रन्थाग्रम् १८००) अतःपरंतु नो वेद्मि, यत्पुत्रो मेऽसुरप्रियः।सौभाग्यातिशयात्स्त्रीभिः, प्रार्थ्यतेऽसौ पदे पदे | ॥ ४॥ भगवन्निर्मलं शीलं, यद्ययं खण्डयिष्यति । भावी ध्रुवं कलको मे, शरचन्द्रोज्वले कुले ॥१०॥ मुनिरूचे विषादीर्मा, Jain Educati o nal For Private Personal Use Only w.iainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy