SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 18 नवाकृत्यं करिष्यति । पुण्यानुवन्धिपुण्यानु-भावादेष महामतिः ॥ ११॥ श्रुत्वेति परितुष्टोऽसौ, नत्वाऽप्राक्षीत्पु-18 नर्मुनिम् । किं कृतं सुकृतं पूर्व-भवेऽनेनेति कथ्यताम् ॥ १२ ॥ मुनिराख्यदसौ वाराणसीपुर्या पुराभवे । के राज्ञोऽरिमर्दनस्याभूजयमालीतिनन्दनः ॥१३॥ सोऽगात्क्रीडार्थमुद्याने, वसन्ततिलकेऽन्यदा । चारणश्रमणं तत्रै४/क्षिष्टाशोकतरोस्त ले ॥ १४ ॥ नत्वा तं भक्तितस्तस्य, पुरो यावन्निषेदिवान् । तावत्तत्राययौ स्त्रीयुक, खेचरोऽनङ्गहा केतुकः ॥१५॥ वन्दित्वाऽथ निषण्णं तं, मुनिः पप्रच्छ खेचरम् । सुरूपा दृश्यते केय-मवला वलशालिका ॥१६॥ मुनिं नत्वाऽथ सोऽवादीत्,-पावनतकन्धरः । ताराचन्द्राभिधानस्य, सुतेयं खेचरेशितुः ॥ १७ ॥ मातङ्गीपुत्रिकासक्त-मियं ज्ञात्वा निजं पतिम् । ततस्तस्मिन् विरक्तत्वात्स्वीचके मयका प्रभो ! ॥ १८॥ मुनिराख्यदथो भद्र, ! परस्त्रीगमनं नृणाम् । कलङ्कः खकुलस्यात्र, वैराकीयोश्च कारणम् ॥ १९ ॥ अमुत्र तु तदासक्ता, नरके हामुज्वलम् । सासह्यन्ते ज्वलत्ताम्रपुत्रिकालिङ्गनादिकम् ॥ २०॥ अत्रान्तरे स्त्रियस्तस्याः, पतिरागादुदायुधः, । उच्चैर-18| नङ्गकेतुं तं, तजैयन् वीक्ष्य सोऽप्यथ ॥२१॥रे मातङ्गीपते! नूनं, मृतोऽस्यद्य स्वकर्मभिः। क्षिपन्नेवमढौकिष्टानङ्ग-15 केतुयुधे (धि) द्रुतम् ॥२२॥ तौ द्वावपि चिरं युद्धा, मिथोघातान् मृतिं गतौ । स्त्री साप्युपपतेर्देह, गृहीत्वाऽग्निमसाधयत् ॥ २३॥ शोचन्तं तमथो वीक्ष्य, चारणश्रमणं मुनिम् । जयमाली जगादेवं, किं यूयं शोकसंकुलाः ॥ २४ ॥ सोऽवादीदेप मे भ्राता, नमस्कारविवर्जितः । पापादस्मादकस्माद्धि, मृत्युमापेति शुक् मम ॥२५॥ जयमाली मुनि SAROGRESSAGARLIAMACHAR *१२-१ECRACHANAGAR Jain Education For Private & Personal Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy