SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥६५॥ CARERANSACRECTOR नत्वा, परस्त्रीगमनत्रतम् । ययाचे सोऽप्युवाचास्य, स्वरूपं प्रथमं शृणु ॥२६॥ परेषामात्मभिन्नाना, स्त्रियस्ताश्च पुन-१ वृत्तिः र्द्विधा । वैक्रियौदारिकभेदा-हेवतिर्यग्नरस्त्रियः॥२७॥ द्विधा ताः परिणीताश्च, संगृहीताश्च तासु या । यथागृहीहै तभङ्गेन, विरतिस्तदिह व्रतम् ॥२८॥ युग्मम् ॥ अत्रापरिगृहीताद्या, वाः पञ्चातिचारकाः। फलमस्य यशःकीर्ति सौभाग्यखर्गितादिकम् ॥ २९ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये। लभन्ते ते हि दौर्भाग्य, पण्ढत्वं दुर्गदुर्गतिम् ॥ ३०॥ श्रुत्वेति नृपपुत्रोऽपि, ज्ञाततत्त्वो विशेषतः। जग्राह तन्मुनेः पार्थे, तुरीयं तदणुव्रतम् ॥३१॥ मुनिस्ताक्ष्य इवोत्पत्य, व्योम्नान्यत्र ततो ययौ । मन्यमानः कृतार्थ खं, राजपुत्रोऽप्यगाद्गृहम् ॥३२॥ सोऽथापरिग-181 हीतादिदोषाणां विषयीकृतः । सौभाग्यात्पुरनारीभि- तिचारीनिजं व्रतम् ॥ ३३ ॥ सभासीनेऽन्यदा तस्मिन् , प्रवृत्तं वर्णवर्णनम् । वर्णेषु सर्ववर्णानां, रक्षणात् क्षत्रियो वरः ॥३४॥ श्रुत्वेति स मदं जातेः, कृत्वा मृत्वा च नाक्यभूत् ।आद्यखर्गे ततश्युत्वा, सोऽयं ते तनयोऽजनि ॥ ३५ ॥ तदेष प्राग्भवे सम्यक्, तुर्याणुव्रतपालनात्। सुभगोऽपि सुरूपोऽपि, शीलं न स्खलयिष्यति ॥३६॥ सुरप्रिय इति श्रुत्वा, जातजातिस्मृतिर्जगौ । व्रतायास्य मुनेः पार्थे, द्राक् विसर्जय मां पितः !॥ ३७॥ यज्ञप्रियो जगादेवं, कियत्कालं विलम्बय । प्रस्तावे प्रव्रजिष्यावः, श्रीप्रभासस्य संनिधौ ॥ ३८ ॥ ततो धर्मरुचेः पार्थे, यतिधर्मप्रियोऽपि हि । गृहिधर्म पितुर्वाक्यात्, प्रतिपेदे सुरप्रियः ॥३९॥ मुनिस्ताननुशिष्यवं, विजहार ततः पुरात् । सुरप्रियस्तु तं धर्म, पालयामास शुद्धधीः ॥४०॥ गत्वोद्यानेऽन्यदा in Education For Private Personel Use Only
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy