SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Educa सोऽथ, प्रसुप्तः कदलीगृहे । कुतश्चिदथ तत्रागात्, व्यन्तर्येका सुरूपिका ॥ ४१ ॥ तद्रूपमोहिता साऽथ, तत्पली| रूपधारिणी । सविकारवचांस्युच्चैर्वदन्ती तमुपस्थिता ॥ ४२॥ दध्यौ सुरप्रियोऽप्येवं, नूनमेषा न मे प्रिया । निस्त्रपा|ऽनिमिषाक्षीति, त्यक्त्वा तां खगृहं ययौ ॥ ४३ ॥ गत्वा पत्ये शसंसैषा, यथानेन द्विजन्मना । प्रार्थिताहं ततो | दुष्टान्नष्टा कष्टेन धार्श्वतः ॥ ४४ ॥ क्रुद्धस्तं व्यन्तरो हन्तुं यावदागाद्दिनात्यये । वासागारं ययौ तावत्, सप्रियोऽपि सुरप्रियः ॥ ४५ ॥ खप्रिया तेन पृष्टाऽथ, किमद्य त्वं वनेऽगमः । कर्णौ पिधाय साऽवोचदाः किमेवमिहोच्यते ॥ ४६ ॥ न यान्त्यन्या अपि स्वामिन्नेकाकिन्यः कुलस्त्रियः । स्नुषापि श्रीप्रभासस्य, कथं यास्याम्यहं वने ॥ ४७ ॥ परमाख्याहि मे सत्यं, किमत्र प्रश्नकारणम् । यथावृत्तमथाचख्यौ व्यन्तर्याश्रेष्टितं ततः ॥ ४८ ॥ श्रुत्वेति व्यन्तरो ज्ञात्वा खपत्न्या दुष्टचेष्टितम् । दध्यौ धिगस्तु नारीणा, दुःशीलत्वकुलौकसाम् ॥ ४९ ॥ ततः सुरप्रियं प्रोचे, वृत्तान्तं खं निवेद्य सः। तुष्टोऽस्मि तव शीलेन, महासत्त्व ! वरं वृणु ॥ ५० ॥ सोऽप्यूचे यन्मया प्राप्तो, धर्मस्तदपरेण किम् । भूयोऽपि व्यन्तरोऽवादीदमोघं देवदर्शनम् ॥ ५१ ॥ सोऽवदत्तर्हि मे ब्रूहि, स्फुटमायुः कियच्चिरम् । व्यन्तरोऽथ जगादैवं, मासमात्रमतः परम् ॥ ५२ ॥ लाघमानस्ततस्तस्मै, तथा तस्य ग्रहाङ्गणे । स्वर्णवृष्टिं विधायोच्चैर्व्यन्तरोऽसौ तिरोदधे ॥ ५३ ॥ सुरप्रियोऽर्हतोऽर्चित्वा, लात्वा संस्तारकत्रतम् । मासं संलिख्य मृत्वा च देवोऽभूदच्युते दिवि ॥ ५४ ॥ | उत्कृष्टस्थितिरुत्कृष्टान् भोगांस्तत्रानुभूय सः । च्युत्वोत्कृष्टव्रतात्सर्वोत्कृष्टस्थानमवाप्स्यति ॥ ५५ ॥ इति निशम्य mational For Private & Personal Use Only Xwww.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy