________________
श्राद्धप्र.
॥६६॥
सुरप्रियवृत्तकं, विदुरचित्तचमत्कृतिकारकम् । सुखयशःशिवभूरुहकाननं, कुरुत तुर्ययमप्रतिपालनम् ॥ ५६ ॥ (द्रुतविलम्बितम् ) इति सुरप्रियकथानकम् ॥ १६ ॥
पञ्चमाणुव्रतमाह-- इत्तो अणुव्वए पंचमंमि आयरिअमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थ पमायप्पसंगणं ॥ १७ ॥ इतस्तुर्याणुव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहप्रमाणलक्षणे पञ्चमे अणुव्रते, यदाचरितमप्रशस्तभावे सति, क| विषये ? परिमाणपरिच्छेदे परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोलङ्घने, अत्रेत्यादि प्राग्वत् ॥ १७ ॥
अस्यातिचारप्रतिक्रमणायाह--
धणधन्न खित्तवत्थू, रूप्पसुवन्ने अ कुविअपरिमाणे । दुपए चउप्पयंमि, पडिक्कमे देसि सव्वं ॥१८॥ | धनं गणिमादि चतुर्दा, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, पारिच्छेद्यं माणिक्यादि । धान्यं । ब्रीह्यादि, चतुर्विंशतिधा । एतयोरतिक्रमोऽतिचारः । अत्र धनधान्यस्य प्रमाणप्रातस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावन्नातनं विक्रीणीते तावत्तगह एव स्थापयतः सत्यङ्कारेण वा स्वीकुर्वतः, कुशूलकू(मोटकादिवन्धनेन ।
| ॥६६॥ वा धनधान्यातिक्रमरूपः प्रथमोऽतिचारः १ क्षेत्र सेतुकेतुभयात्मकं, वास्तुखातोच्छितोभयात्मकं वा, तयो
Jain Education
ona
For Private & Personel Use Only
jainelibrary.org