________________
SAMSUNGEROLORSEENESS
। तत्त्यागे च खर्गसिद्धी यशश्वादत्तादाने मा स्म कृध्वं मनोऽपि ॥६१ ॥(मालिनी) स्तन्यत्रते पशुरामकथा ॥ १४ ॥
तुर्यव्रतमाहचउत्थे अणुव्वयंमी, निच्चं परदारगमणविरईओ।आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥१५॥ चतुर्थेऽणुव्रते, निसं सदा, परे आत्मव्यतिरिक्तास्तेषां दाराः परिणीतसंगृहीतभेदभिन्नानि कलत्राणि तेषु गमनमासेवनं तस्य विरतेः, इत्यादि प्राग्वत् ॥ १५॥
अस्यातिचारप्रतिक्रमणायाह__अपरिग्गहिया इत्तर अणंग वीवाह तिव्वअणुरागे । चउत्थवयस्सइआरे, पडिक्कमे देसि सव्वं ॥ १६ ॥
'अपरिग्गहियत्ति' अपरिगृहीता विधवा तस्यां गमनमपरिगृहीतागमनं १ 'इत्तरत्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित्खवशीकृता वेश्या तस्यां गमनमित्वरपरिगृहीतागमनं २ 'अणंगत्ति' अनङ्गः कामस्तत्प्रधानाः क्रीडा अधरदशनालिङ्गनाद्याः परदारेषु कुर्वतोऽनङ्गक्रीडा । वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा ३ 'विवाहित्ति' परकीयापत्यादीनां स्नेहादिना विवाहस्य करणं परविवाहकरणं, खापत्येष्वपि संख्याभिग्रहो न्याय्यः
PISAKSOSOSHUSHASHASIS
Jain Education
For Private & Personel Use Only
A
jainelibrary.org