________________
श्राद्धप्र.
वृत्तिः
॥६३॥
मपि येनास्य, माणिक्यं लक्षमूल्यकम् ॥४६॥ एतत्त घटते यत्स्यु-द्रग्ररत्नानि रोहणे । दासःप्रोचे कृतं मूल्ये-18 नामेतामेष मक्षु मे ॥४७॥ श्रेष्ठी तु नार्पयत्तेऽथ, ययुः सर्वे नृपान्तिके । सोऽपि पक्षद्वयं पृष्ट्वा-लङ्कारं प्रेक्ष्य चाब्रवीत् ॥४८॥ भो दिव्योऽयमलङ्कारो, दिव्यादानेन लभ्यते । चण्डिकायाः पुरो वाप्याः, कमलाकर्षणात्तु तत् ॥४९॥ ततोऽतिधृष्टताग्रस्तो, विधिवत्कालिकासुतः।वाप्यन्तःप्राविशत्क्रूर-ग्राहायैाग स भक्षितः (द्रागभक्ष्यत) ॥५०॥ राज्ञोचे मत्रिसूर्लोभा-त्कुरु दिव्यं त्वमप्यदः । कृत्वा पञ्चनमस्कारं, यावत्तत्राविशत्सकः ॥५१॥ तावत्पृष्ठमधः कृत्वा, मकरस्तस्य तस्थिवान्। लात्वोत्पलानि तत्स्थःस, (तत्स्थोऽसौ) निर्ययौ जयसंयुतः॥५२॥ लुब्धो राजाप्यलङ्कार, न तस्मै यावदार्पयत् । सर्वोऽपि श्रेष्ठिना ताव-दृत्तान्तोऽशंसि भूपतेः॥५३॥ राजाप्युवाच तर्खेप, समये वोऽप्पे- | यिष्यते । नृपं नत्वेयतुर्गेहे, श्रेष्ठिमत्रिसुतावथ ॥ ५४॥ राज्ञाऽक्षेपि बहिर्भूमि-मार्गे मुद्रादिकं खकम् । नियुक्ताश्च तदन्वेष्टुं, प्रच्छन्नं चरपूरुषाः ॥ ५५ ॥ दृष्ट्वा तं मत्रिसूर्मुद्रा-दिकं नादत्त निःस्पृहः । चरैर्निवेदिते तस्मिन् , वृत्तान्ते । |रजितो नृपः ॥५६॥ पशुरामं तमाहूया-लङ्कारं तस्य सोऽर्पयत् । सत्कृतस्तेन लोकैश्च, ततः खपुरमाययौ ॥५७॥ पितुः समर्पयामासालङ्कारं खस्य सद्तम् । कालिकासुतवृत्तं च, सप्रपञ्चमचीकथत् ॥ ५८॥ ततः पिता तुतोषोचैः,5 पर्लोको नृपतिस्तथा । सचक्रे पशुरामं तं, निर्लोभत्वेन रञ्जितः ॥५९॥ पालयित्वा परद्रव्या-पहारविरतिं चिरम् पशुरामस्ततो जज्ञे, स्वर्गादिश्रीनिकेतनम् ॥ ६॥ एवं भो भो भव्यलोका अदत्तं, गृह्णानानां दुःखमत्रैव वीक्ष्य ।
॥६३॥
Jain Education
For Private & Personel Use Only
Lainelibrary.org