SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चिन्ता-पध्यानमेतन्निगदन्ति तज्ज्ञाः।" पापोपदेशो यथा-"हुतभुजमिह देहि क्षेत्रभागे हयानां, कुरु वृषणविनाशं मुश्च सस्येषु कुल्याम् । दमय वृषभवृन्द, घातय प्रत्यनीकानिति दिशति विवेकी को हि पापोपदेशम् ? ॥ १॥"18 |हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात्साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह| सत्थग्गिमुसलजंतग (ग्रन्थाग्रम् २१०० ) तणकट्टेमंतमूलभेसज्जे । दिन्ने दवाविए वा, पडिक्कमे | 2 देसि सव्वं ॥२४॥ पहाणुव्वदृणवण्णग-विलेवणे सद्दरूवरसगंधे । वत्थासणआभरणे, पडिक्कमे देसि सव्वं ॥२५॥ | शस्त्राग्निमुशलानि प्रतीतानि, यन्त्रकं गन्त्र्यादि, तृणं व्रणकृमिशोधनं बहुकरी वा, काष्ठमरघट्टयष्टयादि, मन्त्री विषापहारादि, मूलं नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, भैषजं सांयोगिकं द्रव्यमुच्चा|टनादिहेतुः । एतच्छस्त्रादि प्रभूतभूतसंघातहेतुभूतं दाक्षिण्याद्यभावेऽन्येभ्यो यद्दत्तं दापितं वा, तस्य पडिक्कमे इत्यादि प्रागवत् । स्नानमभ्यङ्गपूर्वकं अङ्गप्रक्षालनं, तचायतनया त्रससंसक्तभूम्यां संपातिमसत्त्वाकुले वा काले वस्त्रापूतजलेन यत्कृतं, उद्वर्त्तनं संसक्तचूर्णादिभिः, उद्वर्त्तनिकाश्च न भस्मनि क्षिप्ताः, ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्ष्यन्ते । पादैर्वा मृद्यन्ते, वर्णकः कस्तूरिकादिः, विलेपनं कुङ्कुमचन्दनादि, एतस्मिंश्च सम्पातिमसत्त्वाद्ययतनया कृते, शब्दो वेणुवीणादीनां कौतुकेन श्रुतः, शब्दो वा निश्युच्चैःस्वरेण कृतस्तत्र 'उज्जोअणवेणिए' इत्याद्यधिकरणं यदभूत् , रूपाणि withe ASEASOS ROSAS दि प्रभूतभूतलन, तचायतन भस्मान एतस्मिंच Jain Education For Private Personal Use Only
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy