________________
श्राद्धप्र.
॥७५॥
नाटकादौ निरीक्षितानि, रसोऽन्येषामपि तद्वृद्धिहेतुर्वर्णितः, एवं गन्धादीन्यपि, अत्र विषयग्रहणात्तजातीयमद्यादिप्रमादस्य पञ्चविधस्यापि ग्रहः, यद्वालस्येन तैलादिभाजनास्थगनं प्रमादाचरितं, तस्मिंश्च पडिक्कमे इत्यादि प्राग्वत् । अत्रातिचारप्रतिक्रमणायाह'कंदप्पे कुक्कुइए, मोहरि अहिगरण भोगअइरित्ते। दंडंमि अणट्टाए, तइअंमि गुणव्वए निंदे॥ २६ ॥
प्पो मोडोदीपक हास्यं १ कोकच्यं नेत्रादिविक्रियाग हास्यजनक विटचेष्टितं २ मौखयं असम्बद्धबहभाषित्वं ३ 'अधिकरणत्ति,' संयुक्ताधिकरणता, तत्राधिक्रियते नरकादिष्वात्मानेनेत्यधिकरणं, मुशलोदूखलादिकं, संयुक्तं तत्तक्रि (मर्थक्रि ) यायां प्रगुणीकृतं, तच्च तदधिकरणं च, तभावः संयुक्ताधिकरणता, इह विवेकिना संयुक्तंगच्यादि न धारणीयं, तदृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, वियुक्ते तु खत एव निवारितः स्यात् , भोगअइरित्ते-है। त्ति भोगपरिभोगातिरिक्तता, तदाधिक्यकरणे ह्यन्येऽपि तत्तैलामलकादि याचित्वा स्नानादौ प्रवर्तन्ते 'दण्डंमि
अणट्टाएत्ति' अनर्थदण्डाख्ये, तइयंमीत्यादि प्राग्वत् । अत्र चित्रगुप्तकथेयम्2 बभूव कोशलापुर्या, भूपतिर्जयशेखरः । प्रिया मनोरमा तस्य, मनोरमगुणान्विता ॥ १ ॥ पुरुषदत्तपुरुष-सिंहा
ख्यौ च तयोः सुतौ । तथा समस्तशास्त्रज्ञो, वसुनामा पुरोहितः ॥२॥ तत्पुत्रश्चित्रगुप्ताख्यः, केलिकौतूहलप्रियः।
CACAUSESANGREALISAX
॥७५॥
CL994
d
inelibrary.org
Jain Education in
For Private 8 Personal Use Only