________________
खखस्थित्या कियत्कालं, ते सर्वेऽप्यतिचक्रमुः॥३॥सभासीनोऽन्यदा राजाऽकस्माद्वात (धातु) प्रकोपत टूशूलेन, पञ्चत्वं प्रापं तत्क्षणात् ॥४॥ तत्पुत्रौ सपरीवारो, शोकशङ्कनिपीडितौ।अकामग्निसंस्कार, क्रन्दन्तौ नृपवर्मणः |
॥५॥ ततो ज्येष्ठसुतोराज्येऽनिच्छन्नपि निवेशितः। यौवराज्ये कनिष्ठस्तु, मत्रिभिः कथमप्यसौ(थ)॥६॥राजा पुरुषदत्तोऽथ, स्मरन्निजपितुम॒तिम् । शोकाक्रान्तमतिः प्रोचे, सदस्येवं पुरोहितम् ॥ ७॥ मत्पितुर्योपकाराय, नाभून्मृत्यु-है। गतस्य हि।सुमहत्यापि तत्कार्य, किं मे राज्यश्रियानया! ॥८॥ वसुर्वसुमतीनाथं, ततःप्रोचे पुरोहितः। देयं वर्णादि पुत्रेण, स्वपितुः श्रेयसे यतः॥९॥ पुत्रदत्तं पिताप्नोती-त्येवं हि गदितं श्रुतौ । अनेनैव हि कार्येण, प्रार्थ्यते तनयो जनैः ॥१०॥ ततः पाखण्डिनः सर्वास्तेनाह्वाप्य नृपः खयम् । तेभ्यो रैरूप्यगोऽयोभू-तिलकासकाद्यदात्
॥ ११॥ सीमन्धरगुरुं दृष्ट्वा, तमप्यानाय्य भूपतिः। न्यमन्त्रयत हेमाद्यैर्गीतार्थः सोऽब्रवीदिदम् ॥ १२॥ वदान्य ! हदानमेतत्ते, सर्वथाभयसत्रिणाम् । जीवघातकृदादातुं, युज्यते न चरित्रिणाम् ॥१३॥ तथाहि-येन जायन्ते, क्रोध-13
लोभादयो भृशम् । स्वर्णरूप्यं न तद्देयं, चरित्रिभ्यश्चरित्रहृत् ॥ १४॥ यामध्यमत्ति शृङ्गाद्यैर्हन्ति जन्तूनपि खकम्। वृषस्यति सुतं तस्या, गोर्दानं श्रेयसे कथम् ? ॥१५॥ कृतायोगोत्वसंकल्पाद्वैरूप्याज्यतिलैस्ततः । दीयते खण्डशः कृत्वा, |तदानस्य तु का कथा ? ॥ १६॥ यस्यांशेनापि निष्पन्नः, शस्त्रैरारादिकैर्हतः । देही दोयते तत्को, लोहं दद्याद्विचक्षणः ? ॥१७॥ यस्यां विदार्यमाणायां, म्रियन्ते जन्तवः क्षिती। योषितीव सगर्भायां, कथं तहानमिष्यते? ॥१८॥
CARRORSCORMALSARKARSANE
For Private 8 Personal Use Only
Jain EducationNDonal
jainelibrary.org