SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. तिलेषु येषु दृश्यन्ते, त्रसाः संख्यातिगाः सदा। तदानं कोऽनुमन्येत, मनुष्यश्चेन्न चाक्रिकः? ॥ १९॥ सर्वारम्भनि-18 वृत्तिः वृत्तानां, यतीनां बीजघट्टनात्। ध्यानविघ्नाच नो दानं,कर्पासादिगतं मतम् ॥२०॥ किश्चान्यन्निपुर्ण राजन् !, विचिन्तय ॥७६॥ सचेतनः। अपरेण कृते ना (न ह्यन्येन कृतस्या) न्यः, फलं प्राप्नोति तद्यथा ॥२१॥ एकस्मिन् भुक्तवत्यन्यः, साक्षादपि न तृप्यति । मृतस्य कल्पते यत्तु, तद्भस्मनिहुतोपमम् ॥२२॥ समग्रमपि तत्कर्म, कर्त्तारमनुवर्तते । अन्यथा कृतना-18 ४ शः स्या--दकृताभ्यागमोऽपि च ॥ २३॥ श्रुत्वेति नृपतिः प्रीतः, पुनः प्रोवाच तर्हि वः। किं किं प्रदीयते हन्त ?, है सोऽथ सूरिवरोऽवदत् ॥२४॥ द्विचत्वारिंशता दोषै-रदुष्टं दानमुत्तमम् । अन्नपानोपधिप्रख्यमाख्यातं धर्मसाधनम् | | ॥ २५ ॥ श्रुत्वेति सहितो भ्रात्रा, समोदं मेदिनीपतिः। प्रभूतं वस्त्रपात्रादि, ढौकयामास भक्तिभाक् ॥ २६ ॥ किंचित्स्वल्पं समादाय, तच्छृद्धाभङ्गभीरुकः। भक्त्या नमस्कृतस्ताभ्यां, स सूरिःखाश्रयं ययौ ॥ २७ ॥ राजाप्यनुजमूचेऽथ, मुनयोऽमी सुनिस्पृहाः। परोपकारकर्तारः, करुणारससागराः॥ २८ ॥ युक्तास्तत्त्वविदोऽस्माकं, तदेते पर्युपासितुम् । सोऽप्यूचे युक्तमेवैतदधुनैव विधीयताम् ॥ २९ ॥ सीमन्धरगुरोः पार्थे, ततो राजानुजान्वितः । गत्वा नत्वा च तं तत्र, निषण्णेऽस्मिन् गुरुर्जगौ ॥३०॥ परीक्ष्यते यथा वर्ण, कपच्छित्तापताडनैः। दयाश्रुततपःशीलैईर्मोऽपि विदुषा तथा ॥३१॥ निशम्यैतन्मुनेर्वाक्यं, कुमारो व्रतकाम्यया। पार्थाद्भातुश्च मातुश्च, कथञ्चित्खं व्यमोचयत् ॥ ३२॥ ततः पुरुषसिंहोऽसौ, राजपुत्रशतान्वितः। प्रव्रज्य तत्पुरात्साध, विजहे गुरुणाऽन्यतः ॥३३॥ AKARSANSARAN ॥७६॥ PORN Jain Education TKA For Private & Personal use only Trainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy