________________
MICROMANACHAR
अधीयन् सूत्रमर्थ च, तपस्यन् दुस्तपं तपः । क्रमेण सोऽवधिज्ञानमाससाद दुरासदम् ॥ ३४ ॥ ततो ज्ञातिजनं द्रष्टु-18 माययौ कोशलापुरीम् । नृपोऽथागान्नमस्कर्तुमशेषोऽपि पुरीजनः ॥ ३५ ॥ तेषु नत्वोपविष्टेषु, धर्मे च मुनिनोदिते ।। प्रतिबुद्धः प्रवबाज, तत्रैकः काष्ठभारिकः ॥ ३६॥ चित्रगुप्तो जजल्पैनं, पुरोहितसुतस्ततः । अकार्षीः साधु साध्वेतदत्तो दुःखजलाञ्जलिः॥३७॥ विनापि सर्वव्यापार, निश्चिन्तोऽन्नादि लप्स्यसे । मुक्तोऽसि राजवेष्ट्याद्यै-रहो वेषवि-18 जृम्भितम् ॥ ३८ ॥ ज्ञात्वा ज्ञानेन तद्वृत्तं, गुरुरूचे न मुच्यते। अद्याप्यनर्थदण्डस्ते, यः पुराऽपि विडम्बकृत् ॥३९॥ |चित्रगुप्तस्ततो भीतो, गुरून्नत्वावदत्प्रभो!। कीदृशोऽनर्थदण्डोऽयं ?,कामे वाऽस्माद्विडम्बना ? ॥४॥सोऽप्याख्ययेन नैव स्यात्कृतेनापि हि किञ्चन । देहखजनकार्य सोऽनर्थदण्डः प्रकीर्तितः॥४१॥ पापध्यानादिभिर्भदै-श्चतुर्दाऽसौ निगद्यते। चतुर्गतिगतात्युग्रदुःखसंदोहमन्दिरम् ॥४२॥ कन्दर्पाद्या व्रते चा (भोऽ) मिं-स्त्याज्याः पञ्चातिचारकाः। भवे भवे कुयोनित्व-कुशीलत्वादिदायिनः ॥४३॥ इत्युक्तोऽनर्थदण्डस्तेऽधुना शृणु विडम्बनाम् । पुराऽऽसीत् जिनदत्ताख्यः, श्रावको भद्दिले पुरे ॥४४॥ तस्य सेनाभिधो जज्ञे, तनयः शैशवेऽपि सः। जग्राह सुगुरोः पार्थ, श्रावकद्वादशवतीम् ॥४५॥ व्रतेच्छु तं प्रसूत्विा , विटगोठ्यामचिक्षिपत् । ततः सोऽभूत्कुसंसर्गात्प्रमादस्य वशानुगः ॥ ४६॥ मैत्री व्यधात्समं राज-तुका राजविरोधिना । कन्दप्पोद्यांश्च तत्सङ्गात्पापध्यानादिकांस्तथा ॥४७॥ अन्येन केनचित्साद्ध, मन्त्रयामास राजसूः । जरन्तं पितरं हत्वा, राज्यं किं नाशु गृह्यते ! ॥४८॥ मन्त्री ज्ञात्वेति तं
NEOSANSALAMALAMACHAR
Jain Education
For Private & Personel Use Only
Mainelibrary.org