SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥५॥ विहाँ मुनिसिंहानां, साम्प्रतं नहि साम्प्रतम् । इत्युक्त्वा सपरीवारस्तं ग्राम प्राविशगुरुः ॥ ६॥ ग्रामणी-1, वृत्तिः रागमज्ञानां, गुरुामाग्रणीपुरः। उक्त्वा शय्याफलं शय्यां, याचित्वा तत्र तस्थिवान् ॥ ७॥ तस्थुमहर्षयस्तत्र, ॥२॥ केचिन्मासमुपोषिताः। द्विमासी च त्रिमासी च, चतुर्मासी च केचन ॥८॥ दुर्दमानङ्गदमनो, दमसारो महामुनिः। तत्रैको गुरुमापृच्छय, समीपस्थं गिरिं ययौ ॥९॥ तद्गुहायामनाहारः, स्वाध्यायध्यानतत्परः । समयां स चतुर्मासी, तस्थौ सुस्थिरमानसः ॥१०॥ पुलिन्द्रमिथुनं तत्राजगामेतस्ततो भ्रमन् । तस्यदर्शनेनास्य, नाशमापत्क्षणादरम् ४॥ ११ ॥ दमसारोऽपि तं (तत्) ज्ञात्वा, योग्यं योग्योपदेशवित् । दिदेश पठनं तस्य, परमेष्ठिनमस्कृतेः ॥ १२॥ पुलिन्द्रमिथुनं तां तु, पपाठाशठमानसम् । परोपकारप्रचिकीः, पुनः साधुस्तमादिशत् ॥ १३ ॥ असौ पञ्चनमस्कार-18 मत्रः परममङ्गलम् । युवाभ्यामनिशं ध्येयस्त्रिकालं सर्वपापहृत् ॥ १४ ॥ चक्राते तत्तथैवैतौ, वर्षारात्रात्यये मुनिः। विहर्तुमन्यतोऽगच्छत् , खच्छात्मा गच्छसंयुतः ॥ १५ ॥ तथाविधमकृत्वाघं मिथुनं तत्प्रभृत्यपि । आससाद क्रमान्मृत्युमुपकारं मुनेः स्मरन् ॥१६॥ अस्त्यत्र भरतक्षेत्रे, नगरं मणिमन्दिरम् । अदभ्रः शरदभ्राभैः, सुन्दरं जिनमन्दिरैः ॥ १७ ॥ यत्रास्ति व्यसनी लोको, दाने लुब्धो यशोऽर्जने । अकृत्यकरणे भीरुरसन्तुष्टो गुणग्रहे ॥१८॥ परखहरणे |पङ्गुः, परस्त्रीदर्शनेऽन्धकः । मूकश्च परदोषोक्तावज्ञश्च परयाचने ॥१९॥राजा राजमृगाङ्कोऽत्र, राजेवास्ति जनप्रियः। परमेष परेपूचैः, कल्पान्ततपनोपमः ॥२०॥ विजयेति प्रिया तस्य, यां पश्यन्नतिसुन्दराम्। मन्येऽनिमेषदृग्भेजे -CCESSACROSSAMACHCHOOL STOCHREE Jan Educa For Private Personal use only [w.ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy