SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ है| सुवोधा । नवरं मनुष्यग्रहणमिह तेषामेव प्रतिक्रमणार्हत्वख्यापनार्थम् ॥४०॥ सम्प्रति श्रावकस्य बता(पढ़ाया) | रम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह आवस्सएण एएण,सावओ जइवि बहुरओहोई। दुक्खाणमन्तकिरियं, काही अचिरेण कालेणं ॥४॥ आवश्यकेनतेनेति षड्विधभावावश्यकरूपेण, न तु दन्तधावनादिद्रव्यावश्यकेन, श्रावको यद्यपि बहुरजा बहुबध्यमानकों भवति, तथापीत्यध्याहारात्, दुःखानां शारीरमानसाना, अन्तकिरिअन्ति अन्तक्रियां विनाशं, करिष्यत्यचिरेण स्तोकेनैव कालेन । अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं तथापि परम्पराहेतुरिदमपि जायते सुदर्शनादेरिवेति ॥४१॥ सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह| आलोयणा बहुविहा, नय संभरिया पडिक्कमणकाले।मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥४२॥ है। ___ कण्ठ्या । नवरं आलोचना गुरुभ्यो निजदोषकथनं, उपचारात्तत्क(का)रणभूता प्रमादक्रियाऽप्यालोचना । पडिकमणकालत्ति आलोचनानिन्दागोऽवसरे ॥४२॥ एवं प्रतिक्रामको निन्दादीन्विधाय धर्माराधनाय कायेनाभ्युत्थितस्तस्य धर्मस्य केवलिप्रज्ञप्तस्येति वचसा कुर्व(अव)न्मङ्गलगर्भमिदमाह SCLOSESAMEERUARY Jain Education ona ForPrivate BPersonal use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy