SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥९ ॥ SISUSOSASTOSSASLUSALA मावितः। पपात मूर्च्छितो भूम्यां, काष्ठवन्नष्टचेतनः ॥३॥ केनापि तजनन्यास्तकथितं साऽपि सत्वरम् । मात्रिकान्मिलयित्वाऽगात्पूत्कुर्वन्ती सुतान्तिके ॥४॥ मृतोऽयमिति मन्वानास्ते सर्वेऽगुर्यथागतम् । एकाकिन्यपि सा रात्रौ, तत्रास्थाच्छोकसङ्कला ॥५॥ कर्णमूले स्थिता तत्र, रुदत्युचैःवरेण सा । हा पुत्र! हंस ! हंसेति, वृद्धाऽश्रान्तमवोचत ॥ ६॥ तस्या एवं रुदत्याः सा, कथञ्चन निशाऽगमत् । सुप्तवत्सहसोत्तस्थौ, हंसो हंसोदये ततः ॥७॥ सजीभूतं च तं ज्ञात्वा, मात्रिकाः पुनरागताः। अपृच्छन्नस्य किं चक्रे, त्वया वृद्धे चिकित्सितम् ? ॥८॥ साऽप्यूचे हंस हंसेति, व(रु)दन्ती स्थितवत्यहम् । तेऽप्यूचुर्गारुडे मब्रेऽमूनि बीजाक्षराणि भोः!॥९॥ तदर्थमविदन्त्याऽपि, जरत्या | कर्णजापतः । खपुत्रो निर्विषीचके, प्रभावो बक्षरेष्वहो ॥ १०॥ दार्टान्तिकमाह एवं अट्ठविहं कम्मं, रागदोससमज्जियं । आलोयंतो य निंदंतो, खिप्पं हणइ सुसावओ ॥३९॥ कण्ठ्या । नवरं सुशब्दः पूजार्थः, स च षट्स्थानयुक्तस्य भावभावकत्वस्य सूचकः यथा-'कयवयकम्मो १ तह सीलवं च २ गुणवं च ३ उज्जुववहारी । गुरुसुस्सूसो ४ पवयणकुसलो ६ खलु भावओ सड्ढोत्ति' ॥ ३९ ॥ एनमेवार्थ सविशेषमाह कयपावोविमणूसो,आलोइय निदिअ गुरुसगासे।होइ अइरेगलहुओ,ओहरियभरुव्व भारवहो॥४०॥ ॥९ ॥ Jain Educatan International For Private Personal Use Only Olainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy