SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ *ASSISESEISS50*STAIGOS किंचित् स्तोकं, हुरत्र तथापीत्यर्थे, ततस्तथाप्यल्पः, पूर्व(तूर्य)गुणस्थानापेक्षया स्तोकः, सित्ति तस्य श्रावकस्य, भवति, बन्धो ज्ञानावरणादिकर्मणां, कुतः इत्याह-येनेति यस्मात् , न निद्धंधसंतिन निर्दयं कुरुते, पशुवधनिबन्धनवाणिज्यो द्यतचारुदत्तवदिति ॥३६॥ ननु स्तोकस्यापि विषस्य विषमा गतिरित्यल्पस्यापि बन्धकस्य का गतिरित्यत आह| तंपि हुसपडिकमणं, सप्परियावंसउत्तरगुणं च। खिप्पं उवसामेई, वाहिव्व सुसिक्खिओ विज्जो॥३७॥18 | तदपि यत् सम्यग्दृष्टिना कृतमल्पं पापं, सह प्रतिक्रमणेन पड्डिधावश्यकेन वर्तत इति सप्रतिक्रमणं, सपरितापं | पश्चात्तापानुगतं, सोत्तरगुणंच गुरूपदिष्टप्रायश्चितच(क)रणान्वितं, क्षिप्रमुपशमयति श्रावकः, हुरत्रैवार्थत्वात् निष्प्रतापं करोत्येवेत्यर्थः । कमिव ! इत्याह-व्याधिमिव साध्यरोगमिव, सुशिक्षितो वैद्य इति ॥ ३७॥ दृष्टान्तान्तरमाह__'जहा विसं कुदृगयं, मंतमूलविसारया । विजा हणंति मंतेहिं, तो तं हवइ निविसं ॥ ३८॥ कण्ठ्या। नवरं तंति तत्पापं, यद्यप्यसौ विषार्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमववुध्यते तथाप्यचिन्त्यो हि मणिमत्रौषधीनां प्रभाव इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते, अत्रार्थे स्थविरादृष्टान्तः___ एकस्मिन् संनिवेशेऽभूत्, स्थविरका सुदुर्गता। हंसो नाम सुतस्तस्य, वत्सरूपाण्यचारयत् ॥१॥ सोऽन्यदा बहिरुद्यानात्सायमायन् गृहं प्रति । दष्टो रुष्टेन दुष्टेन, दंदशकेन निष्ठुरम् ॥ २॥ तत्क्षणाद्विषवेगेन, सर्वाङ्गमपि । LAISRICHIESA ISABEO Jain Education a l For Private Personal use only KUjainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy