________________
श्राद्धप्र.
॥९२॥
सामायिकादिसूत्रार्थग्रहणरूपा यदाहुः-"सावगस्स जहन्नणं अट्टप्पवयणमायाओ। उक्कोसेणं छज्जीवणिया सुत्तओ है अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणइत्ति" आसेवन शिक्षा पुनः(तु) नमस्कारेण विबोध
इत्यादिदिनकृत्यलक्षणा, गौरवाणि जात्यादिमदस्थानानि तानि प्रतीतानि, ऋयादीनि वा, तत्र प्रभूतधनस्वजनादिभिर्गकरणमृद्धिगौरवमिहैव लाघवाय दशार्णभद्रादेरिव १ रसेपु मधुरानपानादिषु गाय रसगौरवं महादोषाय मथुरामवादेरिव २ मृदुशय्यासनाद्यभिष्वङ्गः सातागौरवं दुर्गतिपाताय शशिराजादेरिव ३। वन्दनं च ब्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा संज्ञाश्चतस्रो दश पञ्चदश वा ताश्च प्रतीताः, तथा कषः संसारः तस्यायो लाभो येभ्यस्ते कपायाः क्रोधादयः, तथा दण्ड्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाकायरूपाः दण्डाः, मिथ्यादर्शनमा निदानशल्यरूपा वा तेषु, तथा गुप्तिषु अशुभयोगनिरोधरूपासु, तथा ईर्यादिषु पञ्चसु समितिषु, चशब्दाहर तिमाद्यशेषधर्मकृत्येषु च निषिद्धकरणादिना योऽतिचारसं निन्दामीति ॥ ३५ ॥ साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाह
सम्मदिट्टी जीवो, जइवि हु पावं समायरइ किंची। अप्पो सि होइ बन्धो, जेण न निद्धंधसं कुणइ॥३६॥ सम्यगविपरीता दृष्टिोधो यस्य स तथा, ततश्च जीवो, यद्यपि कथञ्चिदनिर्वहन् , पापं कृष्याद्यारम्भ, समाचरति,
Jain Educat44
For Private & Personal use only
Unw.jainelibrary.org