________________
॥ १३५ ॥ उद्विवक्षुर्वधूमन्यां, जिघांसुस्तां च सोऽक्षिपत् । घटे सर्प गृहस्यान्तः प्रच्छन्नं छादितोंऽहसा ॥ १३६ ॥ निषद्य चित्रशालायां, श्रीमती स समादिशत् । गृहान्तःपिहितात्कुम्भात् पुष्पाण्यानीय मेऽपय ॥ १३७ ॥ प्रत्यादेशंटू समादाय धीमती श्रीमती भृशम् । गणयन्ती नमस्कारानावासान्तः प्रविश्य सा ॥ १३८ ॥ सुभैरवेऽपि निर्भीका, ज्ञानोद्योता तमस्यपि । पिधानं पाणिनोत्सार्य, घटे खं पाणिमक्षिपत् ॥ १३९ ॥ नमस्कारप्रभावेन, तुष्टा शासनदेवता । कृत्वा सर्प सुगन्धीनि, व्यधात् पुष्पाणि तत्क्षणात् ॥ १४०॥ गृहीत्वा श्रीमती तानि, पत्युः पाणी समर्पयत् । स ततश्चकितस्तत्र, गत्वा सर्व व्यलोकत ॥ १४१ ॥ तमसर्प घटं दृष्ट्वा दिव्यगन्धान्वितं च सः। मीलयित्वा ततो लोकं, तं वृत्तान्तं न्यवेदयत् ॥ १४२ ॥ लगित्वा पादयोस्तस्याः, श्रीमत्याः शुद्धमानसः। स्वागः सक्षमयामास, वर्णयामास तां मुहुः ॥१४३॥ तन्वङ्गी तमथोचे मे, तनुरप्यस्ति न कुधा । जानात्वात्महितं किं तु, भवानद्यापि मद्राि ॥ १४४ ॥ उपसन्नस्य तस्याथ, साहद्धर्ममचीकथत् । खकर्मविवरं प्राप्य, तदासौ बोधमा-1 सदत् ॥ १४५ ॥ तुष्टः सद्धर्मसम्प्रात्या सकुटुम्बोऽपि संप्रति । इति प्रवर्त्तयामास, राजपुत्र ! महोत्सवम् ॥१४६॥ महाद्भुतनिबन्धनं समधिगम्य सुश्राविकाचरित्रमिति विश्रुतं नृपसुतः प्रहृष्टोऽधिकम् । उवाच सुमतिं सखे फलमिहैव सम्प्रेक्ष्यते, नमस्कृतिमहातरोर्द्धनयशःसुखाद्यं महत् (पृथ्वीवृत्तम् ) ॥१४७॥- अधुनेह लोकफल एव मातुलिङ्गवनमेवेत्येतत् ज्ञातं वित्रियते॥राजसिंहः समित्रोऽपि, ततः पोतनपत्तनात् । गच्छन्नग्रे क्रमाप्राप, पुरं क्षितिप्रतिष्ठितम्
Jain Education
ब
For Private & Personal Use Only
AMw.jainelibrary.org