SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. तद्भाव्यते । ततो नृपसुतः प्राप पुरं पोतननामकम् । तत्राप्रमोपि वभ्राम, तदालोकनकौतुकी ॥ १२१ ॥ ततश्चैकत्र || वृत्तिः विन्यस्त-मौक्तिकखस्तिकाङ्कितम् । सुगन्धि कुङ्कमाम्भोभिः, सर्वतः सिक्तभूतलम् ॥१२२ ॥ अखण्डैः शङ्खवत् शुभ्र रक्षतैः परिपूरितैः । प्रविशद्भिः सुसङ्कीर्ण, वर्णस्थालैः सहस्रशः ॥ १२३ ॥ विहितस्फारशृङ्गारसारैरविधवाजनैः। गीयमानमहाध्वानस्फुरद्धवलमङ्गलम् ॥ १२४ ॥ अनेकमार्गणादीनां, दीयमानमहाधनम् । साधर्मिकजनानां च, * क्रियमाणोरुभक्तिकम् ॥१२५॥ अलक्षितविवाहादिलक्षणं तत्र पत्तने । कुमारोऽपश्यदेकस्मिन् , श्रीमद्गहे महोत्सवम् ॥ १२६ ॥ पञ्चभिः कुलकम् । अपृच्छच्च नरं कंचित्, किमत्रोत्सवकारणम् । सोऽवोचत् श्रूयतामेष, वृत्तान्तश्चित्रकत्तमः॥१२७॥ गुप्तेन्द्रियः पुरेऽत्रास्ति महेभ्यः सुगुप्ता(गता)भिधः। श्रावक-श्रावकाचारविचारचतुराशयः ॥ १२८॥ रूपान्तरधरीव श्रीस्तत्पुत्री श्रीमतीत्यभूत् । सदा सदागमाभ्यासविशुद्धा शुद्धधर्मभृत् ॥ १२९ ॥ मिथ्यादृकश्चिदत्रत्यः, सुरूपः सुभगाग्रणीः। श्रेष्ठिसनुरनूनश्रीरन्यदा तामुदक्षत ॥१३०॥ तद्पमोहितोऽत्यर्थ, सोऽथ प्रार्थ्य कथंचन । परिणिन्ये महा तामानिन्ये च निजौकसि ॥ १३१ ॥ वसन्ती तत्र तत्रत्यं, कृत्यं सर्वमसौ व्यधात् । न स्तोकमपि मिथ्यात्वं, किन्त्वेकं परमाहती ॥१३२ ॥ शनैः शनै ततस्तस्या ननन्द्राद्यखिलो जनः । जैन धर्म दधानायाः प्रचुकोप पदे पदे ॥ १३३ ॥ तथाप्यचलचित्ता सा, कर्मवैचित्र्यचिन्तका । न खार्थ श्लथयामास, खार्थभ्रंशो हि मूर्खता॥१३४॥ शीलादिगुणयुक्ताया, अपि तस्याः प्रियोऽपि हि।व्यराङ्क्षीत् क्षुद्रदृष्टित्वादृष्टिरागो हि द्रुस्त्यजः। Jain Educat i onal For Private & Personal Use Only Jw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy