SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ BACCARALL पित्रादेशं शिवस्तदा ॥ १०७ ॥ ततः सस्मार सर्वापऽत्री कौ च संपदाम् । तदेकाग्रमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ १०८॥क्षणात्रिदण्डिनस्तस्य, तीव्रमत्रवशाच्छवः । अचालीकिंचिदुत्तस्थौ, पपाताथ तथैव सः ॥१०९॥ त्रिदण्डी पतनात्तस्य, लक्षयन् क्षणमात्मनः । स्थिरचित्तो विशेषेण, मन्त्रं भूयोऽपि सोऽस्मरत्॥११०॥ तथैवोत्थाय होमान्ते, तथैव पतितः शवः । अपृच्छच्छिवमेषोऽथ, मन्त्रं किमपि वेत्सि किम् ॥ १११॥ न वेद्मीत्यवदत्सोऽपि, फलं जाननमस्कृतेः। ततो भूयोऽपि तौ यत्नान्मन्त्रं सस्मरतुः स्वकम् ॥ ११२ ॥ नमस्कारवशात्कर्तु, शिवस्या-1 शिवमीश्वरः । न किञ्चित्क्रुद्धवेतालविवशोऽपि शवस्ततः ॥ ११३॥ क्षणात्रिदण्डिनो मुण्डं, खगदण्डेन तेन सः। फलं तालद्रुमस्येव, छित्त्वा भूम्यामपातयत् ॥ ११४ ॥ मन्त्राधिष्ठितनिस्त्रिंशच्छिन्नदेहोऽथ तत्र सः। सुवर्णपुरुषो जज्ञे, मन्त्रो हि महिमाद्भुतः॥११५॥ शिवोऽथ शवसंयुक्तो(क्तं), वसुधान्तर्निधाय तम् । दिनोदये गृहं प्राप स्फुरत्पुण्योदयः सुधीः ॥ ११६॥ राज्ञे निवेद्य तं सर्व वृत्तान्तं दमितारये। आनिन्ये तद्विरा खस्मिन् गृहे तं वर्णपूरुषम् |॥ ११७ ॥ एतस्य प्रत्यहं कु(कृ)न्तरङ्गोपाङ्गैः प्रसूनवत् । प्रातः प्रातः पुनर्भूतैर्महेभ्यः सोऽचिरादभूत् ॥ ११८ ॥ ज्ञात्वा धर्मफलं चित्ते शिवो वित्तं च गत्वरम् । दानं भोगांश्च तन्वानश्चारु चैत्यमिदं व्यधात् ॥ ११९॥ इति निशम्य शिवस्य कथानकम् , नृपसुतो निजगाद वयस्य किम् । इह भवेऽपि नमस्कृतिवैभवम् स्फुरति पश्य विपादितविप्लवम् ॥ १२० ॥ इहलोकमि तिदण्डीत्येतद्याख्यातम् । साम्प्रतं द्वितीयपदे ऐहिकफल एव सादिवमित्ये ELCALCANCERA Jain Educa t ional For Private Personel Use Only A ww.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy