________________
श्राद्धप्र.
॥३२॥
होड॥३॥ तत्र-दिट्रिपडिलेहणेगा पप्फोडा तिन्नि २ अंतरिया। अक्खोडा पक्खोडा,नव २ इय पुत्ति पणवीसा ॥१॥पा-18 याहिणेण तिय २,बाहुसु सीसे मुहे य हियए य । पिट्ठीइ हुंति चउरो,छ प्पाए देहपणुवीसा ॥२॥ आवश्यक २५-दुओणयं । | अहाजायं, किइकम्मं बारसावयं। चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं॥१॥" स्थानानि वचांस्यवग्रह आशातनाश्च सूत्रेण सह व्याख्यास्यन्ते । गुणास्त्वमी " विणओवयार १ माणस्स भंजणा २ पूयणा गुरुजणस्स ३॥ तित्थयराण य आणा ४, सुयधम्माराहणा ५ऽकिरिया ६ ॥१॥" विनय एव उपचारो भक्तिविशेषः । तथा मानस्याहंकृतेर्भञ्जनम् ।। गुरुजनस्य पूजा। तीर्थकराणां चाज्ञा।श्रुतधर्माराधना । अक्रियेति सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति ।। वन्द्या वन्दनकाऱ्याः ५ "आयरियउवज्झाए, पवत्ति थेरे तहेव रायणिए। एएसिं किइकम्म, कायव्वं निजरट्टाए ॥१॥" तत्राचार्योपाध्यायौ प्राग नमस्कारे व्याख्यातो, प्रवादिखरूपं किञ्चिदुच्यते यथा-'तवसंजमजोगेसुं, जो जोगो तत्थतं पवत्तेइ।असुहं च नियत्तेई, गणतत्तिल्लो पवत्तीओ॥१॥ थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीयइ जई, संतबलोतं थिरं कुणइ ॥२॥” रत्नाधिको गणावच्छेदकः।यथा-"उद्धावणे पहावण खित्तोवहिमग्गणासु अविसाई। सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होइ॥१॥" चूणौँ त्वन्यमतेन इत्थमपि यथा-" अन्ने पुण भणंति-अन्नोवि
तहाविहो रायणिओ सोवि वंदियव्यो, रायणिओ नाम जो नाणदसणचरणसाहणेसु सुख पयउत्ति।" अवन्द्या निष्कारणे । वन्दनानौंः ५यथा-पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो। अहछंदोवि य एए, अवंदणिजा जिणमयंमि॥६॥"
॥३२॥
Jain Education
a
For Private & Personel Use Only
jainelibrary.org