SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जय वीतराग! जगद्गुरो!, एतच भगवतो विश्वनाथस्य सन्निधापनार्थमामन्त्रणं, भवतु, मम तव प्रभावतः, भगवन्नि|ति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किम् ! इत्याह--भवनिर्वेदः संसारविरागः, मार्गानुसारिता असद्ग्रहत्यागेन तत्त्वप्रतिपत्तिः, इष्टफलसिद्धिः ऐहिकार्थनिष्पत्तिर्ययोपगृहीतस्य चित्तखास्थ्यं भवति । लोकविरुद्धत्यागः सर्वजननिन्दादिवर्जनम् । यदाह--"सव्वस्स चेव निंदा, विससओ तय गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥१॥ बहुजणविरुद्धसंगो, देसादायारलंघणं चेव । उव्वणभोगो य तहा दाणाइवि पयडमन्ने उ॥२॥ साहुवसणंमि तोसो सइ सामत्थंमि अपडियारो उ। एमाइयाई इत्थं लोगविरुद्धाइं नेयाई॥३॥” तथा गुरुजनपूजा मातापित्रादीनां भक्तिः। परार्थकरणं च परहितार्थकरणम् , जीवलोकसारं पौरुषचिह्नमेतत् । शुभगुरुयोगो विशिष्टश्रुतचारित्रयुक्ताचार्यसम्बन्धः, तद्वचनसेवा सद्गुरूपदेशविधानम् , न जातुचिदयमहितमुपदिशति । आ| भवमासंसारम् , अखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपं, प्रायो निःसङ्गाभिलाषरूपत्वादिति । इदानीं वन्दनकविधिः तत्र " मुहणंतय २५ देहा २५ वस्सएसु २५ पणवीस हुँति पत्तेयं । छटाणा ६ छ गुरुवयणा ६ छच्च गुणा ६ हुंति नायव्वा ॥१॥अहिगारिणो य पंच य५ इयरे पंचेव५पंच आहरणा ५। एगोवग्गह१पंचाभिहाण ५पंचेव पडिसेहा ५॥२॥ आसायण तित्तीसं ३३ दोसा बत्तीस ३२ कारणा अट्टाछहोसा ६ अडनउयं, ठाणसयं १९८ वंदणे १ छठ्ठाणा छच्च गुणा छच्चेव हवन्ति गुरुवयणा ॥१॥ इतिद्वि. पु. पा. Jain Education Bonal For Private & Personel Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy