SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तत्र पार्थे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः। यथा-"सोपासत्थो दुविहो, सब्वे देसे य होइ नायबो। सम्बंमि नाण दसणचरणाणं जो उ पासंमि॥१॥देसंमि य पासत्थो, सिजायरभिहडरायपिंडं च । नीयं व अग्गपिंडं, भंजइ निकासारण चेव ॥२॥ कलनिस्साए विहरइ, ठवणकुलाणि अ अकारणे विसइ। संखडिपलोयणाए, गच्छइ तह संथवं कुणइ ॥ ॥३॥" अवसीदति स्म क्रियाशैथिल्यान्मोक्षमार्गे श्रान्त इवायसन्नः। यथा-ओसन्नोवि य दुविहो, सब्वे देसे यतदत्य सव्बंमि । ओबद्धपीढफलगो, ठवियगभोई य नायव्यो ॥१॥ आवस्सयसझ्झाए, पडिलेहणज्झाणभिक्खअभत्तट्टे । आगमणे निग्गमणे, ठाणे य निसीयणतुयट्टे ॥२॥ आवस्सयाई न करे, अहवा करेइ विहीणमहियाई। गुरुवयणबलाइ तहा, भणिओ एसोय ओसन्नो ॥३॥" कुत्सितं ज्ञानादित्रयविराधकं शीलं खभावो यस्य स कुशीलः यथा"कालविणयाइरहिओ, नाणकुसीलो उदंसणे इणमो। निस्संकियाइविजुओ, चरणकुसीलो इमो होइ ॥१॥कोउयभूईकम्मे, पसिणापसिणे निमित्तमाजीवी। कक्ककुरुयाइलक्खण, उवजीवइ विजमन्ताई ॥२॥” संविनासंविग्नसंसर्गात्तद्भावं संसजते स्मेति संसक्तः। यथा-"पासत्थाईएसुं, संविग्गेसुंच जत्थ मिलई उ। तहिं (ग्रन्थाङ्क९००) तारिसओ होई, |पियधम्मो अहव इयरो य ॥४॥” यथाकथंचिद्गुर्वागमनिरपेक्षतया सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दः । यथा -"उस्सुत्तमणुवइलु, सच्छंदविगप्पियं अणणुवाई। परतत्तिपवत्तेति,णेओ इणमो अहाछंदो॥५॥" "पासत्थाई वंदमा SASARACCRECRककलकर १ नाशात् । DR.jainelibrary.org Jain Education For Private & Personal Use Only anal
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy