________________
श्राद्धप्र.
वृत्तिः
॥३३॥
|णस्स,नेव कित्ती न निजरा होइ। कायकिलेसं एमेव, कुणई तह कम्मबंधं च।" ज्ञातानि-दव्वे भावे वंदण १ रयहरणार जावत्त ३ नमण ४ विणएहिं पासीयल१ खुड्डय २ कन्हे ३संवऍ४ पालय ५ उदाहरणा॥१॥" तत्र वन्दने गुणस्तुतौशीतलाचार्यदृष्टान्तः स चाय-एगस्स रण्णो पुत्तो सीयलो नाम राया, भयणी सिंगारसुंदरी, सा विक्कमसीहेण परिणीया, अन्नया |सीयलोसो य निविण्णकामभोगो पब्वइओ।तस्स य भइणी अण्णस्स रण्णा दिन्ना,तीसे चत्तारि पुत्ता जाया,सा तेसिं कहं
तरे कहेइ जहा तुझं माउलो पब्वइओ,एवं कालो वच्चइ ।तेवि अन्नया तहारुवाणं थेराणं अंतिए पब्वइया। चत्तारिवि बहु|स्सुया जाया। आयरियं पुछिउंमाउलगवंदगा ति। एगमि नगरे सुओ,तत्थ गया,वियालो जाओत्ति काउं बाहिरियाए टिया। सावगो य नयरं पविसिउकामो सो तेहि भणिओ।सीयलयारियाणं कहेहि ॥'जंतुझं भाइणिज्जात्थ आगया वियालुत्ति न पविठ्ठा'तेण कहियं तुट्ठो। इमेसिपिरत्तिं सुभेण अज्झवसाणेण चउन्हवि केवलनाणं समुप्पन्नं।पभाए आयरिया दिसाउ पलोयंति।इत्ताहे मुहुत्तेणं एहिंति।पोरसिसुत्तं मण्णे करिस्संति। तओ अइचिराविए देवकुलियं गया।ते य वीयरागानाढायंति। तओ आयरिएणं दंडओ ठविओ,पडिकते आलोइए भणइ-कओवंदामि! ते भणंति,जओ भे पडिहायइ, |सो चिंतेइ 'अहो दुट्ठस्सेहा न लज्जंति। तहविरोसेणं वंदइ। चउसुवि वंदिएसु केवली किर पुव्वं पवत्तं उवयारं न भंजइ। जाव न नजइ एस जीयकप्पो । तेसु नत्थि पुव्वपवत्तो उवयारुत्ति ते भणंति 'दव्यवंदणेणं वंदिया,इयाणि भाववंदणेणं वंदाहि' तं च किर वंदंतं कसायकंडएहिं छहाणपडियं पिच्छंति । सो भणइ एयपि नज्जइ ? भणंति बाढं, किं अइसओ
॥३३॥
Jain Educational
For Private
Personal Use Only