________________
हायनः ॥ २८ ॥ इतश्च तत्पितुर्गेहेऽभवन् मारिर्भयङ्करी । ज्ञात्वैतत्तद्गृहद्वारे, राजा वृत्तिमकारयत् ॥ २९ ॥ तया । कर्द्धितया मार्या, तत्कुलं क्षयमासदत् ।प्राग्जन्मकृतकारुण्यपुण्यं दामनकं विना॥३०॥ ततोऽसौ श्वकृतद्वारानिरियाय खमन्दिरात् । प्राप्यान्तरं गुप्तिगेहा-दिव गुप्तिगतो नरः॥ ३१ ॥ क्षुधातः स परिभ्राम्यन् , मुग्धबुद्धिहे गृहे । आगात्सागरपोताख्यमहेभ्यस्य गृहाङ्गणे ॥३२॥ तदा तत्रागमत्साधु-युगलं विमलाशयम्। तयोर्येष्ठस्तु सामुद्रलक्ष-18 णेषु विचक्षणः ॥३३॥ सोऽपि दामन्नकं वीक्ष्य, द्वितीयं मुनिमूचिवान्।खल्वसौ वर्द्धमानोऽस्य, गेहस्य भविता विभुः ॥ ३४ ॥ कुड्यान्तरस्थितस्तत्तु, सर्वमाकर्ण्य सागरः । वजाहत इवोत्पन्नविषाद इति दध्यकौ ॥३५॥ पोएण सागर माहिऊण गहिऊण जेण रयणाई। नूणं तिमिकुलसंकुलसेसो सो सागरो विहिओ॥३६॥ अये यो विभवोऽनेकर्महाकष्टैर्मयार्जितः। विभुस्तस्य समस्तस्य, हीरकोऽयं भविष्यति ॥३७॥ तदेनं शिशुमद्यैव, केनचिन्मारयाम्यहम् । नष्टे बीजे कुतो भावी, प्रादुर्भावोऽङ्करस्य हि ॥३८॥ ध्यात्वेति सागरश्रेष्ठी, बालधीलकं तकम् । प्रलोभ्य मोदकैर्मुग्धं, निन्ये श्वपचपाटके ॥ ३९॥तत्रैकः खङ्गिलाभिख्यो, मातङ्गोऽर्थवशीकृतः। तद्वधाय समादिष्टोऽभिज्ञानं च स याचितः ॥ ४० ॥ ततः सोऽपसरवेलसागर इव सागरः । खस्थानमगमत्तूर्ण, पूर्णप्रायमनोरथः ॥४१॥ अथ तं बालकं वीक्ष्य, मृगार्भमिव मुग्धकम् । अध्यासीत्सौतिकोऽप्येवं, संजातकरुणो हदि ॥४२॥श्रेष्ठिनः शिशुनानेन, दुष्कृतं हन्त किं कृतम् ? । यदेतस्य निपातार्थ, पाप्येष यततेतराम्॥४३॥ यद्वा मत्तोऽपिकः पापी, परस्खलवलोलुपः। ईदृक् कर्माणि
Jain Educati
o nal
For Private & Personal Use Only
wwalne brary