________________
COLORCAMESSAGE
॥७॥ इति ध्यात्वोद्गते सूर्य, गत्वार्हन्तं ननाम सः । बभाषे तमथो वीरः, सुधामधुरया गिरा ॥८॥ वत्स निर्गच्छदागच्छत्साधुभिर्घहितोऽद्य किम् । दुरध्यासीवी पूर्वी, मेघाऽनघमनाः शृणु ॥९॥ अतो भवात्तृतीयेडभूवैताड्यभुवि षड्रदः । हस्तीसहस्रयूथेशस्त्वं सुमेरुप्रभः सितः ॥१०॥ दवाशीतोऽन्यदा ग्रीष्मे, विहाय करिणीजवात् । धावमानः सरश्चैकं, पङ्किलं तृषितोऽविशः ॥ ११ ॥ तत्राप्राप्तपयाः पङ्के मग्नः प्रत्यर्थिदन्तिना। |विद्धः सप्तदिनान्यस्थाः, सहमानो महाव्यथाम् ॥ १२॥ आयुर्वर्षशतं विंशत्युत्तरं परिपाल्य च । रक्तो दन्ती |चतुर्दन्तो विन्ध्यभूम्यामभूः पुनः॥ १३ ॥ मेरुप्रभाभिधः सप्तहस्तिनीशतनायकः। दवं दृष्ट्वान्यदा जातिमस्माी :
खस्य पूर्विकाम् ॥ १४ ॥ वर्षारात्रादिमध्यान्ते, वल्याधुन्मूल्य मूलतः। स्थण्डिलं सपरीवारोऽकार्योजनमात्रकम् |॥ १५ ॥ दृष्ट्वान्येधुर्दवं भीतः पौरुषं खं विमुच्य च । द्रुतं गत्वाविशस्तत्र, स्थण्डिले सत्त्वसङ्कुले ॥ १६ ॥ संलीनाङ्गः स्थितस्तत्र, गात्रकण्डूयनेच्छया । उदक्षिपोऽधिमकं खं, तद्भूम्यां शशकोऽविशत् ॥ १७॥ कण्डूयित्वा वपुः पादं, मुञ्चन्नालोक्य तं शशम् । सशङ्कस्त्वं तथैवास्थाः, शशकस्यानुकम्पया ॥ १८ ॥ सार्द्धदिनद्वयाच्छान्ते दवे प्रचलितस्ततः। त्रुटित्वेव गिरेः कूटो धरित्र्यामपतत्क्षणात्॥ १९॥ ततो दिनत्रयीं क्षुत्तवाधितोऽपि कृपापरः। आयुरब्दशतं क्षित्वाऽभूस्त्वमत्र नृपात्मजः ॥२०॥ तदा कृपा कृतानेन, वत्स ! खस्थात्मना त्वया ॥ तथा खस्य व्यथात्यर्थ,
२ ग्रन्थानम् ५००.
REGISTERESEARCHANA
Jain Educatiotion
For Private & Personel Use Only
M
ainelibrary.org