________________
श्राद्धप्र.
॥१८॥
धर्मदयेभ्यः यथाऽहं यतिगृहिधर्मदायिभ्यः, अत्र च हेत्वन्तराणां सद्भावेपि भगवन्त एव प्रधानहेतव इति । वृत्तिः धर्मदयत्वं च धर्मदेशनयैव स्थादित्याह- धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथायोग्यसम्बन्ध्यतया देशयन्तीति धर्मदेशकास्तेभ्यः, धर्मनायकेभ्यः धर्मस्य वशीकरणात् फलोपभोगाप्रवर्द्धनायाघातरक्षणाच नायका धर्मनायकास्तेभ्यः, धर्मसारथिभ्यः यथा सारथिस्तुरङ्गान् सम्यग्मार्गे प्रवर्तयति रथं पालयति च, तथाऽर्हन्तोऽपि भव्यसत्त्वान् धर्म-18 भरवहनसजान् कुर्वन्ति खयं धर्म पालयन्तीति धर्मसारथयः, प्रस्तुतधर्मस्य भव्यरथ्यापेक्षया सम्यगुदर्शनप्रवर्तनपालनयोगतः सारथयो धर्मसारथयस्तेभ्यः, अत्रार्थे सम्प्रदायः
तथाहि श्रीमहावीरो, विहरन्नेकदा महीम् । उद्याने समवासार्षीत् , पुराद्राजगृहाबहिः ॥ १॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ प्रियास्त्यक्त्वा, मेघो दीक्षामुपाददे ॥ २ ॥ ग्रहणासेवनाशिक्षा६ शिक्षायै खामिनार्पितः। स्थविराणामसौ तैस्तु शायितो द्वारवमनि ॥३॥ निर्यद्भिः प्रविशद्भिश्च, साधुभिस्तत्र
भूरिभिः । सोऽसकृजानुहस्ताशिकूर्पराद्यैरघट्यत ॥४॥ प्रमृजद्भिश्च सर्वाङ्गं तथागुण्ड्यत रेणुना । यथासौ क्षणमप्ये- ॥१८॥ कं, निद्रां प्राप न तनिशि ॥५॥ दध्यौ सोऽथ पुरो मेऽमी, सोदराः साधवोऽभवन् । इदानी पाणिपादाद्यैर्लेष्ट्रवद् घट्टयन्ति माम् ॥६॥ सहिष्ये दुःसहां हन्त, कथमित्थं कदर्थनाम् । तत्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां पुनः
Jain Education
For Private Personel Use Only
Krjainelibrary.org