SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥५३॥ मथुरावणिक्सुभद्राश्रेष्ठिन्यादिवत् तथा 'चतुर्भिः कषायैः' क्रोधादिभिरप्रशस्तैस्तीब्रौदयिकभावमुपगतैर्मण्डूकीक्ष-12 वृत्तिः पकपरशुरामधनश्रीमम्मणादिवत् चतुर्भी'रागेण' दृष्टिरागादिरूपेण गोविन्दवाचकोत्तराभ्यामिव । द्वेषेणाप्रीतिरूपेण, गोष्ठामाहिलादिवत् । वाशब्दौ विकल्पार्थे, तं निन्दे इत्यादि प्राग्वत् ॥ ४ ॥ साम्प्रतं सम्यग्दर्शनस्य चक्षुर्दर्श-18 नस्य च प्रतिक्रमणायाह आगमणे निग्गमणे, ठाणे चंकमणे अणाभोगे ।अभिओगे अनिओगे, पडिक्कमे देसि सव्वं ॥५॥ __ आगमने ' मिथ्यादृष्टिरथयात्रादेः संदर्शनार्थ कुतूहलेनासमन्ताद्गमने, 'निर्गमे च' यद्वद्धमित्यनुवर्त्तते । तथा 'स्थाने ' मिथ्यादृष्टिदेवकुलादावू स्थाने 'चङ्गमणे' च तत्रैवेतस्ततः परिवष्कणे, क सतीत्याह-'अनाभोगे' अनु|पयोगे ' अभियोगे' राजाभियोगादिके, 'नियोगे' श्रेष्ठिपदादिरूपे । शेषं पूर्ववत् ॥५॥ | साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाह संका१कंख २ विगिच्छा३पसंस४तह संथवो कुलिंगीसुं। सम्मत्तस्सइआरे, पडिक्कमे देसिअं सव्वं ॥६॥ Bा तत्र तावदर्शनमोहनीयकर्मोपशमादिसमुत्थोऽर्हदुक्ततत्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वं, तद्गुणावि-131 ॥५३॥ र्भाविका नरवर्मकथोच्यते Jain Educa t ional For Private & Personal Use Only OMw.jainelibrary.org ॥
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy