________________
श्राद्धप्र.
वृत्तिः
॥१२॥
असा । राजसिंहकुमाराय, राजा रत्नवतीं ददौ ॥ २८८ ॥ विभ्राणः परमानन्दं, परमाऽपरेऽहनि । श्रीपतिः श्रीमिव श्रीमान् , कुमारस्तामुदूढवान् । (उपयेमे कुमारस्तां, श्रियःपतिरिव श्रियम्) ॥२८९॥ करीन्द्रादिप्रदानेन, कृतभक्तिर्नृपेण सः । रत्नवत्या समं भेजे, भोगान् भाग्यैः समर्जितान् ॥ २९० ॥ पित्राऽन्यदा प्रतीहारः, प्रहितोऽसौ कृतानतिः। कुमारस्यार्पयल्लेखं, तुष्टस्तं सोऽप्यवाचयत् ॥ २९१ ॥ खस्तिश्रीमन्दिराद्रम्यात्पुराच्छीम|णिमन्दिरात् । राजा राजमृगाकोऽथ, श्रीमत्पद्मपुरे पुरे ॥२९२॥ कुमारतिलकं राजसिंहमालिङ्गय सम्मदात् । सस्नेहमतिसोत्कण्ठं, समादिशति तद्यथा ॥ २९३ ॥ वयं कुशलिनः किन्तु, त्वद्वियोगविपार्दिताः । त्वदर्शनसुधाखा, सोत्साहा वत्स वान्छितुम् ॥ २९४ ॥ अन्यद्वार्धकतो धर्मे, प्रवृद्धाधिकबुद्धयः। व्रतं जिघृक्षवोऽतस्त्वमेत्य द्राग्राज्यमाश्रय ॥ २९५॥राजसिंहकुमारोऽथा-पृच्छय पद्मनृपं ततः। चतुरङ्गचमूयुक्तश्चचाल खपुरं प्रति ॥ २९६ ॥ प्राप्यैतत्सद्गजारूढो, रत्नवत्या युतोऽविशत् । शच्याऽमा हस्तिमल्लस्थः, शचीपतिरिव खकम् ॥ २९७॥ प्रणतः पितपादानां, भक्त्या भून्यस्तमस्तकः । आशीःप्रदानपूर्व स, पितृभ्यामभिनन्दितः ॥ २९८ ॥ नृपतिस्तुष्टचित्तोऽथ, चिन्तयामास चेतसि । निवेश्यामुं निजे राज्ये, करिष्ये धर्ममादृतः ॥ २९९ ॥ नत्वाथोद्यानपालेन, विज्ञप्तं भूपतेः पुरः । देवोद्यानेऽद्य संप्राप्त, आचार्यो गुणसागरः ॥३०० ॥ अहो मे भाग्यसम्भारो, यदाऽगात्समये गुरुः । इति | १ तां दृष्ट्वा श्रीमिवायतीमित्यादिवदितोऽत्यर्थादिति की।
॥१२॥
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org