________________
३
Jain Education
ध्यात्वा नृपो राज्ये, राजसिंहमतिष्ठिपत् ॥ ३०१ ॥ दत्वा दानं जिनौकस्सु, कृत्वाच च गजस्थितः । राजसिंह - युतो राजा, ययौ गुर्वन्तिके ततः ॥ ३०२ ॥ नत्वा राजमृगाङ्कस्तं, विनयेन व्यजिज्ञपत् । भीमाद्भवोदधेदक्षात| यत्तारय मां प्रभो ! ॥ ३०३ ॥ गुरुणापि ततो दत्तं व्रतमस्य यथाविधि । तपस्तत्वा क्रमेणासौ, राजर्षिः सुगतिं | ययौ ॥ ३०४ ॥ गृहिधर्मो गुरोः पार्श्वे, राज्ञा सम्यक्त्वपूर्वकम् । रतवत्या समं राजसिंहेन प्रत्यपद्यत ॥ ३०५ ॥ गुरुं नत्वा निजं स्थानमथागादवनीपतिः । गुरुस्तु सपरीवारो, विजहार वसुन्धराम् ॥ ३०६ ॥ ततस्त्रिवर्गसंसर्ग| सुन्दरो नृपसत्तमः । राजसिंहश्चिरं कालं, प्राज्यं साम्राज्यमन्वशात् ॥ ३०७ ॥ नमस्कारप्रभावेण दुर्जया अपि | भूभुजः । शेषामिवाज्ञां शीर्षेण, लीलया तस्य दधिरे ॥ ३०८ ॥ वनं पुष्पैः सरः पद्मस्ताराभिश्च यथा तमः । तथासौ भूषितां चैत्यैर्धात्रीं धात्रीधवो व्यधात् ॥ ३०९ ॥ ग्लानत्वमन्यदा प्राप्तः सोऽथ खार्थं चिकीर्नृपः । सुतं प्रतापसिंहाख्यं, दक्षो राज्ये न्यवीविशत् ॥ ३२० ॥ राजा रत्नवतीयुक्तो, राजसिंहोऽथ सिंहवत् । निर्भयोऽपि भवानीतो, धर्माचार्य मजूहवत् ॥ ३११ ॥ वन्दित्वा तत्पदद्वन्द्वम्, निर्द्वन्द्वो रचिताञ्जलिः । जगाद भगवन्मयं, समयोचि | तमादिश ॥ ३१२ || गुरुः प्रोचे महाभाग ! भवकोटिसुदुर्लभम् । कुरुष्वाराधनं सम्यक्, सर्वाशंसाविवर्जितः ॥ ३१३॥ पर्यङ्कासनमासीनः, पूर्वाशाभिमुखस्तथा । गुरुभिः कारयांचक्रे, एवमाराधनामसौ ॥ ३१४ ॥ कथय त्वमतीचारानू, ज्ञानाद्याचारपञ्चके । यथागृहीतभङ्गानि व्रतानि पुनराश्रय ॥ ३१५ ॥ भूदकाग्निमरुदृक्षान्, यक्षाँरुयक्षाँ
For Private & Personal Use Only
ainelibrary.org