________________
श्राद्धम.
॥१३॥
श्चतुःखगान् । श्वनितिर्यग्नदेवांश्च क्षमयैषु क्षमस्व च ॥३१६ ॥ प्राणिघातानृतस्तेय-संवेशनपरिग्रहाः । मायालोभी मदद्वेषौ, रागक्षुद्रादिनीचताः॥३१७॥ अभ्याख्यानारतिरती, निन्दा च शठताऽनृतम् । मिथ्यात्वं चेत्य|घस्थानान्यष्टादश विवर्जय ॥३१८॥ यत्सर्वजन्मभिः पापं. त्रिदोपैत्रिविधं त्रिधा । त्रिलोक्यां यत्त्वयाऽकारि तन्निन्द निजदुष्कृतम् ॥ ३१९॥ विधिवद्दानशीलादि.सुकृतं यजगत्रये । स्वस्यान्यस्यापि सद्बोधं, तत्रिधाप्यनुमोदय ॥ ३२० ॥ जिनसिद्धान् मुनीन् धर्म, शरण्यं शरणं श्रय । त्यजाहारं चतुर्भेदं, नमस्कारं मुहुः स्मर ॥ ३२१॥ नाहं कस्य न मे कश्चिदिति देहेऽपि निर्ममः। त्वमाशंसेः सदा जैनाः, पादाः स्युर्मे गतिर्मतिः॥ ३२२ ॥ विधायाराधनामेवं, राजसिंहः समाधिना। विपद्य ब्रह्मलोकेऽभूद्दशाब्ध्यायुः सुराधिपः ॥ ३२३ ॥ रत्नवत्यपि भूत्वैवं, ब्रह्मलोकदिवं ययौ। तौ द्वावपि ततश्च्युत्वा, क्रमेण शिवमेष्यतः॥ ३२४ ॥ इत्याकर्ण्य पुलिन्द्रवृत्तमतुलं नृखःशिवश्रीपदं, ज्ञात्वा पञ्चनमस्कृतिस्मृतिफलं ज्ञातेषु शेषेषु च। तद्भव्या भवभावभीतिभिदुरं भव्येन भाव्येन भो, नित्यं ध्यायत पञ्चमङ्गलमहामत्रं सदा सौख्यदम् ॥ ३२५ ॥ इति नमस्कारफलदृष्टान्ताः ॥ ___ अधुना चैत्यवन्दना, सा च त्रिविधा, 'नवकारेण जहन्ना, दण्डगथुइजुगलमज्झिमा नेया। संपुन्ना उक्कोसा, विहिणा खलु वंदणा तिविहा ॥१॥' 'दण्डगथुइजुगलत्ति' चैत्यस्तवदण्डकैकश्रुतिप्रदानयुगलरूपेति । अत्र च सम्प्रदायादुत्कृष्टचैत्यवन्दनापथिकीप्रतिक्रमणपुरस्सरं विधेयेत्यतः सैवादी व्याख्यायते, तत्र
॥१३॥
Jain Education
For Private Personal use only