SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ & इच्छामि पडिक्कमिडं, इरियावहियाए विराहणाए १ गमणागमणे २ पाणक्कमणे बीयकमणे हरि-8 है यक्कमणे ३ ओसाउत्तिंगपणगमदगमट्टिमक्कडासंताणासंकमणे ४ जे मे जीवा विराहिया ५ एगिदिया | वेइंदिया तेइंदिया चउरिंदिया पंचिंदिया ६ अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया है। |किलामिया उद्दविया ठाणाओ ठाणं संकामिया जीवियाओ ववरोविया ७ तस्स मिच्छामि दुक्कडं । | इच्छामि अभिलषामि, प्रतिक्रमितुं निर्वर्तितुं, ईरणमीर्या गमनं, तद्युक्तः पन्था ईर्यापथस्तत्र भवा ईर्यापथिकी, | विराधना जन्तुबाधा, मार्गे गच्छतां या काचिद्विराधना भवति साईपिथिकीत्युच्यते । यद्वा ईर्यापथः साध्वाचारः | यदाहुः "ईर्यापथो ध्यानमौनादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी" विराधना नद्युत्तरणशयनादिभिः प्राणातिपाता-18 |दिका साध्वाचारातिक्रमरूपा तस्या विराधनायाः। प्रतिक्रमितुमिच्छामीति सम्बन्धः। संपत् ॥ कसति विराधना! |'गमणागमणे' गमने चागमने च, तत्र स्वस्थानादन्यत्र गमनं, व्यत्यये त्वागमनम्। संपत् २॥ तत्रापि कथं विराधने-12 त्याह 'पाणकमणे' इत्यादि प्राणिनो द्वीन्द्रियादयस्तेषामाक्रमणे सङ्घने, तथा 'बीयकमणे हरियकमणे' बीजाक्रमणे हरिताक्रमणे, आभ्यां सर्ववीजानां शेषेषु वनस्पतीनां च जीवत्वमाह । संपत् ३॥ तथा 'ओसा' इत्यादि अवश्यायस्नेहः । अस्य च ग्रहणं सूक्ष्मस्यापकायस्य परिहार्यत्वख्यापनार्थ, 'उत्तिंग' भूम्यां वृत्तविवरकारिणो गर्दभाका Educat For Private Personal Use Only P w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy