________________
श्राद्धप्र.
-CREGARDEN
॥१४॥
रा जीवाः कीटिकानगराणि वा, 'पणग' पंचवर्णा फुलिः, 'दगमट्टी' उदकमृत्तिकाऽनुपहतभूमौ चिक्खलः || वृत्तिः (पङ्कः), यद्वा दकमप्कायो, मृत्तिका पृथ्थीकायः 'मक्कडासंताणासंकमणे' मर्कटसन्तानः कोलिकजालं तेषां | संक्रमणे आक्रमणे । संपत् ४॥ किंबहुना 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता दुःखे स्थापिताः। संपत् ५ ॥ ते च के इत्याह-एगिदियेत्यादि' एकमेव स्पर्शनरूपमिन्द्रियं येषां त एकेन्द्रियाः पृथ्व्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रियाः शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः कीटिकादयः, स्पर्शनरसनघाणचक्षुःसमन्विताश्चतुरिन्द्रिया वृश्चिकादयः, स्पर्शनरसनघ्राणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियास्तिर्यग्नरामरादयः। |संपत् ६॥ विराधनाप्रकारमाह-' अभिहयेत्यादि' अभिमुखमागच्छन्तो हताः अभिहताः पादेन ताडिताः । उत्क्षिप्य क्षिप्ता वा अभिहताः, वर्तिताः पुञ्जीकृता धूल्यादिना वा स्थगिताः, श्लेषिता भूम्यादौ लगिता ईषत्पिष्टा वा, सङ्घातिता मिथो गात्रैः पिण्डीकृताः, सङ्घट्टिता मनाक् स्पृष्टाः, परितापिताः सर्वतः पीडिताः, क्लामिताः ग्लानिं प्रापिता जीवितशेषाः कृता इत्यर्थः, अवदाविता उत्त्रासिताः, स्थानात्स्थानं सङ्क्रामिताः स्वस्थानात्परस्था नं नीताः, जीविताद्यपरोपिता मारिता इत्यर्थः । संपत् ७॥ 'तस्सत्ति' अभिहयइत्यादिविराधनाप्रकारस्य 'मिच्छामिदुक्कडंति' मिथ्या मे दुष्कृतं एतदुष्कृतं मिथ्या विफलं मे भवत्वित्यर्थः, अस्य चैतन्निरुक्तम्यथा “मित्ति मिउमद्दवत्ते,
॥१४॥ छत्ति य दोसाण छायणे होइ । मित्ति य मेराइ ठिओ, दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं, इत्ति य
GARAL
HainEducation
For Private sPersonal use Only
A
jainelibrary.org