SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ RoRoRostoru डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२॥" संपत् ॥८॥ सम्यक्मिथ्यादुष्कृतक स्तत्क्षणादेवाशेषमपि कर्म क्षीयते, अत्र च मृगावतीदृष्टान्तः, तथाहि- . ____ एकदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्राकों, सविमानौ समीयतुः ॥१॥ तथापि चन्दना ज्ञात्वा, दक्षास्तसमयं ततः। निर्गत्यागान्निजस्थाने तत्रैवास्थात् मृगावती ॥२॥ खस्थानं गतयोश्चन्द्रसूर्ययोरथ विस्तृते । तमस्यागातं भीता, सा साध्वीनां प्रतिश्रये ॥३॥ तत्रर्यापथिकी साऽथ, प्रतिक्रम्य प्रवर्तिनीम् । शयनस्थां प्रणम्योचे, मन्तुर्मे क्षम्यतामयम् ॥४॥ चन्दना चन्दनाभाभिर्वाणीभिस्तामथाभ्यधात् । भद्रे भद्रकुलोत्पन्ने हाकिं ते साम्प्रतमीदृशम् ॥ ५॥ साप्यूचे मयकापाय, कृतं दुष्कृतमेतकम् । करिष्ये नेदृशं भूय, इत्युक्त्वा न्यपतत्प दोः॥६॥ निद्राथागात्प्रवर्त्तिन्या, मृगावत्यास्तु भावतः। मिथ्यादुष्कृतकारिण्या, जज्ञे केवलमुज्वलम् ॥७॥ सप्पव्यतिकरेणाथ, प्रबुद्धा चन्दना तदा। अवाप केवलं ज्ञानं, क्षमयन्ती मृगावतीम् ॥८॥ __ अस्यां च विश्रामाष्टकोलिङ्गनपदानि 'इच्छगमपाणओसा, जेमे एगिदिअभियातस्स । अड संपय बत्तीसं, पयाई |वन्नाण सड़सयं' एवमालोचितः प्रतिक्रान्तः कायोत्सर्गप्रायश्चित्तेन पुनरात्मशुद्धयर्थमिदं पठति___ 'तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं AGARREARRAKAR jainelibrary.org For Private & Personal Use Only lain Educatio n al
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy