________________
श्राद्धप्र.
वृत्तिः
॥८
॥
स्तत्रामिलत् भूयान् , बभाषे च तयोः प्रति ॥ १६ ॥ युवयोर्नोचितं घेतत्, समानकुलजातयोः । एकत्राधीतयो-13 स्तुल्यवयसोः सुहृदोरिव ॥ १७॥ न नमेद्यदि नामैको, नन्तव्यमपरेण तत् । पौरानुशिष्टिमित्येतो, नामन्येतां मना- गपि ॥१८॥ ततस्तत्रेयतु त्वा, वृत्तान्तं पितरौ तयोः। धृत्वा स्वखसुतं बाहाचतुश्चतुरोक्तिभिः ॥१९॥ विरोधो भवतोः कोऽयं, वणिक्कलजयोरपि!। ईदृक्षाः क्षत्रिया हि स्यरविमृश्यविधायिनः ॥ २०॥ भवतोनमतोनून, कुलं शीलं बलं यशः। किं नाम हीयते ! हन्त ! यद्येवं युवयोग्रहः ॥२१॥ किश्चान्यदकुलीनत्वं, कलयिष्यन्ति पूर्जनाः। भवन्ती पूरयिष्यते, दुर्जनानां मनोरथान् ॥२२॥ अनिष्टमपि मन्येथा-मस्मद्वाक्यं सकृयुवाम् । आवामलध्यवाक्यौ हि, युवयोस्तु विशेषतः ॥२३॥ इत्युक्तावपि तौ मातापितभ्यां पीतमद्यवत् ।(ग्रन्थाग्रम् २३००) न किञ्चिच्चेतयेते | स्म, गृहेऽथ पितरौ गतौ ॥२४॥राजा ज्ञात्वेतिवृत्तान्तं, वेत्रिणावीभणच तौ । भो भोः श्रेष्ठिसुतौ ! कोऽयं, युवयोविग्रहाग्रहः? ॥२५॥ पितृलक्ष्मीमदोन्मत्तौ, बुध्येथां किंन बालिशौ ? । यदेवमवमन्यथां, पौरान्मातापितॄनपि॥२६॥ |आत्मनीनी तदद्यापि, परावर्त्य रथौ स्खकौ । खस्मिन् खस्मिन्न किं यातो. द्राग्गेहेनर्दिनौ गृहे ? ॥२७॥ अथेत्थं वां न चेदिष्ट, सपधुत्तीर्य तद्रथात्। गत्वा देशान्तरेऽर्जित्वा, भरि द्रव्यमिहैत्य च ॥२८॥ वर्षान्तेऽस्यां त्रयोदश्यां, स्वभुजोपार्जितेधेनैः । पूरयिष्यति योऽत्यर्थमर्थिसार्थमनोरथान् ॥ २९॥ सर्वत्रास्खलितस्तस्य, भ्रमिष्यति रथस्ततः ।।दा अपाकरिष्यते नूनमितरस्य पुना रथः ॥ ३०॥ श्रुत्वेति मुदितस्तूर्ण, खरथात्पवनञ्जयः। उत्तीर्य प्रचचालोचैर्द-1*
॥
Jain Education
For Private & Personal Use Only
jainelibrary.org