________________
LOCALCRECORDCROREOGRESORRECAUSE
समृद्धं भरतेऽत्रास्ति, पुरं नन्दिपुराभिधम् । जयवर्मनृपस्तत्र, बभूव विजयास्पदम् ॥१॥ देवी जयावली तस्य, जयलक्ष्मीरिवाङ्गिनी । चतुर्विधधिया युक्तो, मन्त्री च जयसुन्दरः ॥२॥ तत्रैव च पुरे जज्ञे, श्रेष्ठी नाना धनञ्जयः। धर्मेण धर्मिणां धुर्यो, धनेन धनदोपमः ॥ ३॥ सजनीति प्रिया तस्य, सजनानन्ददायिनी । रूपलावण्यसंपन्नस्तत्पुत्रः पवनञ्जयः ॥४॥ गृहकृत्यकरस्तस्य, वयोरूपादिभिः सदृक । विनीतः सर्वकर्माणो, वयस्यः शेखराभिधः ॥५॥ नैमित्तिको नृपं प्रोचे, ज्ञानगर्भाभिधोऽन्यदा। कियन्त्यप्यद्यकल्पेऽत्र, दुनिमित्तानि जज्ञिरे ॥६॥ तत्प्रभावाद्भविप्यन्ति, जनानां भूयसामिह । भूयांसः श्वासकासाद्या, विविधा व्याधयोऽधिकम् ॥ ७ ॥ भूपतिस्तत्र चावादीद्भावि चैतत्कियत् किल। मुहूर्ती प्राह यावद्धि, नाथानत्रयोदशीम् ॥८॥राजा प्रोवाच सा मन्त्रिन् , दूरे तावत्रयोदशी । तन्मे कथय लोकानां, न स्यात्कथमियं व्यथा ?॥९॥ मन्यूचे कार्यतां यात्रा, ततः स्मरनिकेतने । पक्षस्यास्य त्रयोदश्यां, मौहूर्तोऽपीत्यमन्यत ॥१०॥राजा पौरांस्ततो यात्राप्रवृत्त्यर्थमथादिशत् । ततो लोकोऽपि सर्वा, गन्तुं तत्र प्रचक्रमे ॥ ११॥ प्रतस्थे रथमारुह्य, श्रेष्ठिसूः पवनञ्जयः। यात्रां निरीक्षितुं मित्रपुत्रादिपरिवारितः॥१२॥ स ययौ गोपुरं यावत् , पुरस्तस्य रथस्य तु। दिन्नश्रेष्ठिसुतस्तावत्सागरोऽस्थाद्रथस्थितः ॥१३॥ खसारथिमथोवाच, साक्षेपं पवनञ्जयः । हहो कोऽयं ? न यः खीयं, परावर्त्तयते रथम् ॥१४॥ श्रुत्वेति सागरः प्रोचे, मद्रथोऽपास्यते कथम् । मत्तोऽधिकोऽसि किं? न त्वं, मत्तोऽसि पवनञ्जय !॥१५॥ एवं चाखर्वगर्वेण, तयोर्विवदमानयोः। लोक
SHOCCASSOCROCOCCAM
Jain Education
For Private
Personal Use Only
inelibrary.org
.